見出し画像

クリシュナによる本当の自分 | 精神魂

自分について知りたいと思ったことがありますか? 自分は誰で、自分は何なのでしょうか?これは多くの人にとって非常に分かりにくいことかもしれませんが、クリシュナに対して完璧な答えを得ることができます。本当の自分を悟った時人生の全ての問題から恒久的に解放する。すべての問題の根本的な原因は、肉体的な人生の概念にあるからです。本当の自分は精神魂本について至高人格神でいらっしゃるクリシュナから完璧な知識を頂きます。クリシュナがバガヴァッド・ギーターに語られている。

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः।
मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः
।।BG 3.42।।
indriyāṇi parāṇy āhur
indriyebhyaḥ paraṁ manaḥ
manasas tu parā buddhir
yo buddheḥ paratas tu saḥ

働く感覚は鈍い物質に勝り、心は感覚より高く、知性は心よりさらに高く、そして彼(魂)は知性よりさらに高いのです。

永遠性

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः ।
       न चैव नभविष्यामः सर्वे वयमतः परम् ।।
[BG 2.12]                     na tv evāhaṁ jātu nāsaṁ na tvaṁ neme janādhipāḥ
na caiva na bhaviṣyāmaḥ sarve vayam ataḥ param 

私(クリシュナ)が存在しなかった、あなたとここにいる王たちも存在しなかった時はなかったこれからも私たちが存在しなくなるそのこともない。

不壊不滅の魂

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम्।
विनाशमव्ययस्यास्य न कश्चित् कर्तुमर्हति ।।
[BG 2.17]
avināśi tu tad viddhi
yena sarvam idaṁ tatam
vināśam avyayasyāsya
na kaścit kartum arhati

体内にあまねく充満しているものは決して傷つかず壊されもしないたとえいかなる人でも方法でも不滅の魂を滅ぼすことはできないと知るべきだ

न जायते म्रियते वा कदाचि न्नायं भूत्वा भविता वा न भूयः।
अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे।।
[BG 2.20]
na jāyate mriyate vā kadācin
nāyaṁ bhūtvā bhavitā vā na bhūyaḥ
ajo nityaḥ śāśvato ’yaṁ purāṇo
na hanyate hanyamāne śarīre

魂にとって誕生はなく死もない原初より在りて永遠に在り続け肉体は殺され朽ち滅びるともかれは常住して不壊不滅である

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः।।
[BG 2.24]
acchedyo ’yam adāhyo ’yam
akledyo ’śoṣya eva ca
nityaḥ sarva-gataḥ sthāṇur
acalo ’yaṁ sanātanaḥ

この個々の魂は壊れず、溶けず、焼かれることも乾かされることもない。永遠であり、すべてに行き渡り、不変であり、不動であり、永遠に同じである。

精神魂と一時的な肉体

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ।।
[BG 2.13]
dehino ’smin yathā dehe kaumāraṁ yauvanaṁ jarā
tathā dehāntara-prāptir dhīras tatra na muhyati

肉体をまとった魂は幼年青壮年を過ごして老年に達し死後捨身して他の体に移る。自己の本性を知る魂はこの変化を平然と見る

वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा न्यन्यानि संयाति नवानि देही।।
[BG 2.22]
vāsāṁsi jīrṇāni yathā vihāya
navāni gṛhṇāti naro ’parāṇi
tathā śarīrāṇi vihāya jīrṇāny
anyāni saṁyāti navāni dehī

人が古い服を捨てて新しい服を着るように、魂も古くて役に立たない物質 を捨てて新しい体を受け入れるのです。

この記事が気に入ったらサポートをしてみませんか?