法華経ノート 序品(1)

帰敬文

॥ ॐ नमः सर्वबुद्धबोधिसत्त्वेभ्यः।
नमः सर्वतथागतप्रत्येकबुद्धार्यश्रावकेभ्योऽतीतानागतप्रत्युत्पन्नेभ्यश्च बोधिसत्त्वेभ्यः॥
|| oṃ namaḥ sarvabuddhabodhisattvebhyaḥ|
namaḥ sarvatathāgatapratyekabuddhāryaśrāvakebhyo'tītānāgata-pratyutpannebhyaśca bodhisattvebhyaḥ||
オーン。いっさいのほとけと菩薩に帰命したてまつる。
いっさいの如来、辟支仏(びゃくしぶつ)、声聞、過去・未来・現在の菩薩に帰命したてまつる。

वैपुल्यसूत्रराजं परमार्थनयावतारनिर्देशम् ।
सद्धर्मपुण्डरीकं सत्त्वाय महापथं वक्स्ये ॥
vaipulyasūtrarājaṃ paramārthanayāvatāranirdeśam |
saddharmapuṇḍarīkaṃ sattvāya mahāpathaṃ vaksye ||
広大なる経典の王、最高の真理へと導く教え。
『正しき教えの白蓮華』大いなる道
衆生のために、わたしは語ろう。

१ निदानपरिवर्तः।
1 nidānaparivartaḥ|
第1章 序論

एवं मया श्रुतम्।
evaṃ mayā śrutam|
私はこのように聞いている。
如是我聞。

एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते
ekasmin samaye bhagavān rājagṛhe viharati sma gṛdhrakūṭe parvateある時、聖なる方(भगवान्)は王舎城(ラージャグリハ राजगृह)にある霊鷲山(グリドラクータ山 गृध्रकूट पर्वत)におられた。 一時。仏住。王舎城。耆闍崛山中。

महता भिक्षुसंघेन सार्धं द्वादशभिर्भिक्षुशतैः
mahatā bhikṣusaṃghena sārdhaṃ dvādaśabhirbhikṣuśataiḥ
そのとき聖なる方は、1200人もの多くの修行者たちとともにおられた。 
与大比丘衆。万二千人倶。

सर्वैरर्हद्भिः क्षीणास्रवैर्निःक्लेशैर्वशीभूतैः सुविमुक्तचित्तैः सुविमुक्तप्रज्ञैराजानेयैर्महानागैः कृतकृत्यैः कृतकरणीयैरपहृतभारैरनुप्राप्तस्वकार्थैः परिक्षीणभवसंयोजनैः सम्यगाज्ञासुविमुक्तचित्तैः सर्वचेतोवशितापरमपारमिताप्राप्तैरभिज्ञाताभिज्ञातैर्महाश्रावकैः।
sarvairarhadbhiḥ kṣīṇāsravairniḥkleśairvaśībhūtaiḥ suvimuktacittaiḥ suvimuktaprajñairājāneyairmahānāgaiḥ kṛtakṛtyaiḥ kṛtakaraṇīyairapahṛtabhārairanuprāptasvakārthaiḥ parikṣīṇabhavasaṃyojanaiḥ samyagājñāsuvimuktacittaiḥ sarvacetovaśitāparamapāramitāprāptairabhijñātābhijñātairmahāśrāvakaiḥ|
このとき聖なる方とともにいたのはいずれも次のような者たちである。
皆是阿羅漢。諸漏已尽。無復煩悩。逮得己利。尽諸有結。心得自在。

तद्यथा-आयुष्मता च आज्ञातकौण्डिन्येन, आयुष्मता च अश्वजिता, आयुष्मता च बाष्पेण, आयुष्मता च महानाम्ना, आयुष्मता च भद्रिकेण, आयुष्मता च महाकाश्यपेन, आयुष्मता च उरुबिल्वकाश्यपेन, आयुष्मता च नदीकाश्यपेन, आयुष्मता च गयाकाश्यपेन, आयुष्मता च शारिपुत्रेण, आयुष्मता च महामौद्गल्यायनेन, आयुष्मता च महाकात्यायनेन, आयुष्मता च अनिरुद्धेन, आयुष्मता च रेवतेन, आयुष्मता च कप्फिनेन, आयुष्मता च गवांपतिना, आयुष्मता च पिलिन्दवत्सेन, आयुष्मता च बक्कुलेन, आयुष्मता च महाकौष्ठिलेन, आयुष्मता च भरद्वाजेन, आयुष्मता च महानन्देन, आयुष्मता च उपनन्देन, आयुष्मता च सुन्दरनन्देन, आयुष्मता च पूर्णमैत्रायणीपुत्रेण, आयुष्मता च सुभूतिना आयुष्मता च राहुलेन।
tadyathā-āyuṣmatā ca ājñātakauṇḍinyena, āyuṣmatā ca aśvajitā, āyuṣmatā ca bāṣpeṇa, āyuṣmatā ca mahānāmnā, āyuṣmatā ca bhadrikeṇa, āyuṣmatā ca mahākāśyapena, āyuṣmatā ca urubilvakāśyapena, āyuṣmatā ca nadīkāśyapena, āyuṣmatā ca gayākāśyapena, āyuṣmatā ca śāriputreṇa, āyuṣmatā ca mahāmaudgalyāyanena, āyuṣmatā ca mahākātyāyanena, āyuṣmatā ca aniruddhena, āyuṣmatā ca revatena, āyuṣmatā ca kapphinena, āyuṣmatā ca gavāṃpatinā, āyuṣmatā ca pilindavatsena, āyuṣmatā ca bakkulena, āyuṣmatā ca mahākauṣṭhilena, āyuṣmatā ca bharadvājena, āyuṣmatā ca mahānandena, āyuṣmatā ca upanandena, āyuṣmatā ca sundaranandena, āyuṣmatā ca pūrṇamaitrāyaṇīputreṇa, āyuṣmatā ca subhūtinā āyuṣmatā ca rāhulena|
1.阿羅漢(अरहन्तः)であった。
2.有漏の穢れを滅した者たち(क्षीणास्रवाः)であった。
3.煩悩の穢れを断ち切った者たち(अनिःक्लेशाः)であった。
4.自らのこころをよく飼いならした者たち(वशीभूताः)であった。
5.こころにおいて解脱した者たち(सुविमुक्तचित्ताः)であった。
6.智慧において解脱した者たち(सुविमुक्तप्रज्ञाः)であった。
7.高貴な血筋の者たち(आजानेयाः)であった。
8.偉大なるゾウとも呼ばれるべき者たち(महानागाः)であった。
9.義務を果たし終えた者たち(कृतकृत्याः)であった。
10.使命を果たし終えた者たち(कृतकरणीयाः)であった。
11.背負った重荷から解放された者たち(अपहृतभाराः)であった。
12.自己の目的を成し遂げた者たち(अनुप्राप्तस्वकार्थाः)であった。
13.存在を縛る絆が完全に破壊された者たち(परिक्षीणभवसंयोजनाः)であった。
14.自己のこころを正しき智慧によって解放した者たち(सम्यगाज्ञासुविमुक्तचित्ताः)であった。 
15.こころのいっさいの解放において最高の完成(波羅蜜多)に達した者たち(सर्वचेतोवशितापरमपारमिताप्राप्ताः)であった。
16.神通に長けた者たち(अभिज्ञाताभिज्ञाताः)であった。
17.偉大なる声聞たち(महाश्रावकाः)であった。

これらの者たちの名を以下に挙げる。
其名曰。

1.アージュニャータ・カウンディヌャ長老(आयुष्मान् आज्ञातकौण्डिन्यः)阿若憍陳如。
2.アシュヴァジット長老(आयुष्मान् अश्वजित्)
3.バーシュパ長老(आयुष्मान् बाष्पः)
4.マハーナーマン長老(आयुष्मान् महानामन्)
5.バドリカ長老(आयुष्मान् भद्रिकः)
6.マハーカーシャパ長老(आयुष्मान् महाकाश्यपः)摩訶迦葉。
7.ウルヴィーラカーシャパ長老(आयुष्मान् उरुबिल्वकाश्यपः)優楼頻螺迦葉。
8.ナディーカーシャパ長老(आयुष्मान् नदीकाश्यपः)那提迦葉。
9.ガヤーカーシャパ長老(आयुष्मान् गयाकाश्यपः)伽耶迦葉。
10.シャーリプトラ長老(आयुष्मान् शारिपुत्रः)舎利弗。
11.マハーマウドゥガルャーヤナ長老(आयुष्मान् महामौद्गल्यायनः)大目犍連。
12.マハーカーテャーヤナ長老(आयुष्मान् महाकात्यायनः)摩訶迦旃延。
13.アニルッダ長老(आयुष्मान् अनिरुद्धः)阿㝹楼駄。
14.レーヴァタ長老(आयुष्मान् रेवतः)離婆多。
15.カッピナ長老(आयुष्मान् कप्फिनः)劫賓那。
16.ガヴァーンパティ長老(आयुष्मान् गवांपतिः)憍梵波提。
17.ピリンダヴァッツァ長老(आयुष्मान् पिलिन्दवत्सः)畢陵伽婆蹉。
18.バックラ長老(आयुष्मान् बक्कुलः)薄拘羅。
19.マハーカウンシュティラ長老(आयुष्मान् महाकौष्ठिलः)摩訶拘絺羅。
20.バラドヴァージャ長老(आयुष्मान् भरद्वाजः)
21.マハーナンダ長老(आयुष्मान् महानन्दः)難陀。
22.ウパナンダ長老(आयुष्मान् उपनन्दः)
23.スンダラナンダ長老(आयुष्मान् सुन्दरनन्दः)孫陀羅難陀。
24.プールナマイトラーヤニープトラ長老(आयुष्मान् पूर्णमैत्रायणीपुत्रः)富楼那弥多羅尼子。
25.スブーティ長老(आयुष्मान् सुभूतिः)須菩提。
26.ラーフラ長老(आयुष्मान् राहुलः)羅睺羅。
如是衆所知識大阿羅漢等。

एभिश्चान्यैश्च महाश्रावकैः-आयुष्मता च आनन्देन शैक्षेण। अन्याभ्यां च द्वाभ्यां भिक्षुसहस्राभ्यां शैक्षाशैक्षाभ्याम्। महाप्रजापतीप्रमुखैश्च षड्भिर्भिक्षुणीसहस्रैः।
ebhiścānyaiśca mahāśrāvakaiḥ-āyuṣmatā ca ānandena śaikṣeṇa| anyābhyāṃ ca dvābhyāṃ bhikṣusahasrābhyāṃ śaikṣāśaikṣābhyām| mahāprajāpatīpramukhaiśca ṣaḍbhirbhikṣuṇīsahasraiḥ|
そのほかの偉大なる声聞たちも共にいた。その者たちを次に挙げる。
復有学無学二千人。摩訶波闍波提比丘尼。与眷属六千人倶。

27.アーナンダ長老(有学。まだ阿羅漢になっていない)(आयुष्मान् आनन्दः शैक्षः)阿難陀。
そのほか、有学・無学の比丘2,000人(द्वाभ्यां भिक्षुसहस्राभ्यां शैक्षाशैक्षाः)

比丘尼筆頭であるマハープラジャーパティー長老尼(महाप्रजापतीप्रमुख)摩訶波闍波提。
そのほか六千人の比丘尼(षड्भिर्भिक्षुणीसहस्रः)


(梵文はDigital Sanskrit Buddhist Cannon, 漢訳はSAT大正新脩大藏經テキストデータベースを参照。和訳は岩波文庫版と中公文庫版を参考にした)

記事は以上です。課金は喜捨方式です。この先に文章はありません。

ここから先は

0字

¥ 300

期間限定 PayPay支払いすると抽選でお得に!

この記事が気に入ったらサポートをしてみませんか?