無量寿経サンスクリット文

章立ては岩波文庫「浄土三部経(上)」無量寿経(梵文和訳)P17〜P138に相応す
四十七願のみ。


                SUKHĀVATĪVYŪHA

1

 oṁ namo daśadiganantāparyantalokadhātupratiṣṭhitebhyaḥ

sarvabuddhabodhisattvāryaśrāvakapratyekabuddhebhyo 'tītānāgata-
pratyutpannebhyaḥ.
 namo 'mitābhāya. namo 'mitāyuṣe. namo 'cintyaguṇāka-
rātmane.

  namo 'mitābhāya jināya, te mune.
  sukhāvatīṁ yāmi te cānukampayā.

  sukhāvatīṁ kanakavicitrakānanāṁ
  manoramāṁ sugatasutair alaṁkṛtāṁ.

  tathāśrayāṁ prathitayaśasya dhīmataḥ,
  prayāmi tāṁ bahuguṇaratnasaṁcayām.

 evaṁ mayā śrutam : ekasmin samaye bhagavān rājaghe
viharati sma, gṛdhrakūṭe parvate mahatā bhikṣusaṁghena
sārdhaṁ dvātriṁśatā bhikṣusahasraiḥ, sarvair arhadbhiḥ
kṣīṇāsravair niḥkleśair uṣitavadbhiḥ samyagājñāsuvimuktacittaiḥ
parikṣīṇabhavasaṁyojanasahasrair anuprāptasvakārthair
vijitavadbhir, uttamadamane śamathaprāptaiḥ,
suvimuktacittaiḥ suvimuktaprajñair mahānāgaiḥ, ṣaḍabhijñair
vaśībhūtair aṣṭavimokṣadhyāyibhir balaprāptair abhijñānābhijñātaiḥ,
sthavirair, mahāśrāvakaiḥ. tad yathā : ājñātakauṇḍinyena
ca, aśvajitā ca, peṇa ca, mahānāmnā ca, bhadrajitā
ca, yaśodevena ca, vimalena ca, subāhunā ca, pūrena
ca maitrāyaīputreṇa, gavāpatinā ca, uruvilvākāśyapena
ca, nadīkāśyapena ca, bhadrakāśyapena ca, kumārakāśyapena
ca, mahākāśyapena ca, śāriputreṇa ca, mahāmaudgalyāyanena
ca, mahākapphinena ca, mahācundena ca,
aniruddhena ca, rādhena ca, nandikena ca, kimpilena ca,
subhūtinā ca, revatena ca, khadiravanikena ca, vakkulena
ca, svāgatena ca, amogharājena ca, pārāyaikena ca, panthena
ca, cūlapanthena ca, nandena ca, rāhulena ca, āyuṣmatā
cānandena. ebhiś cānyaiś cābhijñānābhijñātaiḥ sthavirair
mahāśrāvakair, ekapudgalaṁ sthāpayitvā śaikṣapratipady uttarikaraṇīyaṁ,
yad idam : āyuṣmantam ānandaṁ, maitreyapūrvaṁgamaiś
ca saṁbahulaiś ca bodhisattvair mahāsattvaiḥ

2 

atha khalv āyuṣmān ānanda utthāyāsanād ekāṁśam
uttarāsaṅgaṁ kṛtvā dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ pratiṣṭhāpya
yena bhagavāṁs tenāñjaliṁ praṇamya bhagavantam
etad avocat : viprasannāni ca tava bhagavata indriyāṇi,
pariśuddhaś chavivarṇaḥ, paryavadāto mukhavarṇaḥ pītanirbhāsaḥ,
tad yathā śāradaṁ vanadaṁ pāṇḍu pariśuddhaṁ
paryavadātaṁ pītanirbhāsaṁ. evam eva bhagavato
viprasannānīndriyāṇi, pariśuddho mukhavarṇaḥ, paryavadātaś
chavivarṇaḥ pītanirbhāsaḥ. tad yathāpi nāma bhagavañ
nadasuvarṇaniṣko, dakṣeṇa karmāreṇa karmāraputreṇa
volkāmukhe saṁpraveśya supariniṣṭhitaḥ pāṇḍukambalair
upari kṣipto, 'tīvapariśuddho bhavati ; paryavadātaḥ
pītanirbhāsaḥ. evam eva bhagavato viprasannānīndriyāṇi,
pariśuddho mukhavarṇaḥ, paryavadātaś chavivarṇaḥ pītanirbhāsaḥ.
na khalu punar ahaṁ bhagavann abhijānāmi :
iti pūrvaṁ purvataram, evaṁ viprasannāni tathāgatasyendriyāṇy,
evaṁ pariśuddhaṁ mukhavarṇaṁ, paryavadātaṁ chavivarṇaṁ
pītanirbhāsam.
tasya me bhagavann evaṁ bhavati : buddhavihāreṇa
vatādya tathāgato viharati ; jinavihāreṇa, sarvajñatāvihāreṇa,
mahānāgavihāreṇa vatādya tathāgato viharati.
atītānāgatapratyutpannān tathāgatān arhataḥ samyaksaṁbuddhān
samanupaśyatīti.
 evam ukte, bhagavān āyuṣmantam ānandam etad avocat :
sādhu sādhv ānanda, kiṁ punas te devatā etam artham ārocayanty,
utāho buddhā bhagavantaḥ. atha svena pratyutpanna-
mīmāṁsājñānenaivaṁ prajānāsīti. evam ukte, āyuṣmān
ānando bhagavantam etad avocat : na me bhagavan devatā
etam artham ārocayanti, nāpi buddhā bhagavantaḥ. atha
tarhi me bhagavan svenaiva pratyātmamīmāṁsājñānenaivaṁ
bhavati : buddhavihāreṇādya tathāgato viharati ; jinavihāreṇa,
sarvajñatāvihāreṇa, mahānāgavihāreṇa vatādya tathāgato viharati ;
atītānāgatapratyutpannān sarvān buddhān bhagavataḥ
samanupaśyatīti.
 evam ukte, bhagavān āyuṣmantam ānandam etad avocat :
sādhu sādhv ānanda ; udāraḥ khalu ta unmiñjiḥ, bhadrikā
mīmāṁsā, kalyānaṁ pratibhānaṁ, bahujanahitāya yas
tvam ānanda pratipanno, bahujanasukhāya, lokānukampāyai,
mahato janakāyasyārthāya, hitāya sukhāya devānāṁ ca manuṣyānāṁ
ca, yas tvaṁ tathāgatam etam arthaṁ paripraṣṭavyaṁ
manyase.
evam etad bhavaty ānanda, tathāgateṣv arhatsu
samyaksaṁbuddheṣv aprameyeṣv asaṁkhyeyeṣu jñānadarśanam
upasaṁharataḥ, na ca tathāgatasya jñānam upahanyate.

tat kasya hetoḥ. apratihatahetujñānadarśano hy ānanda tathāgataḥ.
ākāṅkṣan ānanda tathāgata ekapiṇḍapātena
kalpaṁ vā tiṣṭhet, kalpaśataṁ vā, kalpasahasraṁ vā, kalpaśatasahasraṁ
vā, yāvat kalpakoṭīnayutaśatasahasraṁ vā, tato
vottari, na ca tathāgatasyendriyāṇy upanaśyeyuḥ ; na mukha-
varṇasyānyathātvaṁ bhavet ; nāpi chavivarṇa upahanyate. tat
kasya hetoḥ. tathā hy ānanda tathāgataḥ samādhimukha-
pāramitāprāptaḥ.
samyaksaṁbuddhānām ānanda loke sudurlabhaḥ prādurbhāvaḥ ;
tad yathodumbarapuṣpāṇāṁ loke prādurbhāvaḥ sudurlabho bhavati,
evam eva tathāgatānām arthakāmānāṁ
hitaiṣiṇām anukampakānāṁ mahākaruṇāpratipannānāṁ
sudurlabhaḥ prādurbhāvaḥ. api tu khalv āryānanda
tathāgatasyaivaiṣo 'nubhāvo, yas tvaṁ sarvalokācāryāṇām
sattvānāṁ loke prādurbhāvāya bodhisattvānāṁ mahāsattvānām
arthāya tathāgatam etam arthaṁ paripraṣṭavyaṁ manyase.
tena hy ānanda śṛṇu sādhu ca suṣṭḥu ca, manasi kuru,
bhāṣiṣye 'haṁ te. evaṁ bhagavann ity āyuṣmān ānando
bhagavataḥ pratyaśrauṣīt.

3

 bhagavāṁs tasyaitad avocat : bhūtapūrvam ānandātīte
'dhvanīto 'saṁkhyeye kalpe 'saṁkhyeyatare vipule 'prameye
'cintye, yadāsīt tena kālena tena samayena dīpaṁkaro nāma
tathāgato 'rhan samyaksaṁbuddho loka udapādi.
dīpakarasyānanda
pareṇa parataraṁ pratāpavān nāma tathāgato
'bhūt. tasya pareṇa parataraṁ prabhākaro nāma tathāgato
'bhūt. tasya pareṇa parataraṁ candanagandho nāma tathāgato
'bhūt. tasya pareṇa parataraṁ sumerukalpo nāma tathāgato
'bhūt. evaṁ candrānano nāma, vimalānano nāma,
anupalipto nāma, vimalaprabho nāma, nāgābhibhūr nāma,
sūryānano nāma, girirājaghoo nāma, sumerukūo nāma, suvaraprabhāso
nāma, jyotiprabho nāma, vaiūryanirbhāso nāma,
brahmaghoo nāma, candrābhibhūr nāma, sūryaghoo
nāma, muktakusumapratimaṇḍitaprabho nāma, śrīkūto nāma,
sāgaravarabuddhivikrīitābhijño nāma, varaprabho nāma,
mahāgandharājanirbhāso nāma, vyapagatakhilamalapratigho
nāma, śūrakūo nāma, ratnajaho nāma, mahāguadharabuddhiprāptābhijño
nāma, candrasūryajihmīkarao nāma, uttaptavaiūryanirbhāso
nāma, cittadhārābuddhisakusumitābhyudgato
nāma pupāvatīvanarājasakusumitābhijño nāma, pupākaro
nāma, udakacandropamo nāma, avidyāndhakāravidhvasanakaro
nāma, lokendro nāma, muktacchatrāpravāasadśo
nāma, tiyo nāma, dharmamativinanditarājo nāma,
sihasāgarakūavinanditarājo nāma, sāgaramerucandro nāma,
brahmasvaranādābhinandino nāma, kusumasabhavo nāma, prāptaseno
nāma, candrabhānur nāma, merukūo nāma, candraprabho
nāma, vimalanetro nāma, girirājaghoeśvaro nāma,
kusumaprabho nāma, kusumavṛṣṭyābhiprakīro nāma, ratnacchatro
nāma, padmavīthyupaśobhito nāma, tagaragandho
nāma, ratnanirbhāso nāma, nirmito nāma, mahāvyūho nāma,
vyapagatakhiladoo nāma, brahmaghoo nāma, saptaratnābhivṛṣṭo
nāma, mahāguadharo nāma, tamālapatracandanakardamo
nāma, kusumābhijño nāma, ajñānavidhvasano
nāma, keśarī nāma, muktacchatro nāma, suvaragarbho
nāma, vaiūryagarbho nāma, mahāketur nāma, dharmaketur
nāma, ratnaśrīr nāma, narendro nāma, lokendro nāma,
kāruiko nāma, lokasundaro nāma, brahmaketur nāma,
dharmamatir nāma, siho nāma, sihamatir nāma, sihamater
ānanda pareṇa parataraṁ lokeśvararājo nāma tathāgato
'rhan samyaksaṁbuddho loka udapādi, vidyācaraṇa-
saṁpannaḥ, sugato, lokavidanuttaraḥ, puruṣadamyasārathiḥ,
śāstā devānāṁ ca manuṣyāṇāṁ ca, buddho, bhagavān.
 tasya khalu punar ānanda lokeśvararājasya tathāgatasyārhataḥ
samyaksaṁbuddhasya pravacane dharmākaro nāma
bhikṣur abhūd, adhimātraṁ smṛtimān, gativān, prajñāvān,
adhimātraṁ vīryavān, udārādhimuktiḥ.

4

 atha khalu ānanda sa dharmākaro bhikṣur utthāyāsanād
ekāṁsam uttarāsaṅgaṁ kṛtvā, dakṣiṇaṁ jānumaṇḍalaṁ pṛthivyāṁ
pratiṣṭhāpya, yenāsau bhagavān lokeśvararājas tathāgatas
tenāñjaliṁ praṇamya, bhagavantaṁ namaskṛtya,
tasmin samaye saṁmukham ābhir gāthābhir abhyaṣṭāvīt :

     1.   amitaprabha, anantatulyabuddhe, na ca iha anyaprabhā vibhāti kācit.
        sūryamaṇisirīṇa candra-ābhā, na tapi na bhāsiṣu ebhi sarvaloke.

     2  rūpam api anantu sattvasāre, tatha api buddhasvaro anantaghoṣaḥ.
        śīlam api samādhiprajñavīryaiḥ sadṛśu na te 'stiha loki kaścid anyaḥ.

     3  gabhiru vipulu sūkṣma prāptu dharmo,
           acintatu buddhavaro yathā samudraḥ.
        tenonnamanā na cāsti śāstuḥ, khiladoṣaṁ jahiyā atārṣi pāram.

     4  yatha buddhavaro anantatejā pratapati sarvadiśā narendrarājā,
        tatha ahu buddha bhavitva dharmasvāmī,
        jaramaraṇān prajāṁ pramocayeyam.

     5  dānadamathaśīlakṣāntivīryadhyānasamādhi tathaiva agraśreṣṭhāṁ,
        ebhi ahu vratāṁ samādadāmi, buddha bhaviṣyāmi sarvasattvatrātā.

     6  buddhaśatasahasrakoṭy anekā yathariva vālika gaṅgayā anantā,
        sarva ta ahu pūjayiṣya nāthān śivavarabodhigaveṣako atulyāṁ.

     7  gaṅgarajasamāna lokadhātūṁ tatra bhūyottari ye ananta kṣetrā,
        sarvata prabha muñcayiṣye tatrā iti etādṛśi vīryam ārabhiṣye.

     8    kṣetra mama udāru agraśreṣṭho, varam iha maṇḍa pi saṁskṛtesmin.
        asadṛśa nirvāṇalokadhātusaukhyaṁ, tac ca asattvatayā viśodhayiṣye.

     9  daśadiśata samāgatāni sattvā tatra gatāḥ sukham edhiṣyanti kṣipram.
        buddha mama pramāṇa atra sākṣī,
           avitathavīryabalaṁ janemi cchandaṁ.

     10  daśadiśe lokavidū asaṅgajñānī sada mama cittu prajānayantu te pi.
        avicigatu ahaṁ sadā vaseyaṁ, praṇidhibalaṁ na punar nivartayiṣye.

5

 atha khalu ānanda sa dharmākaro bhikṣus taṁ bhagavantaṁ
lokeśvararāja tathāgatam saṁmukham ābhir gātābhir
abhiṣṭutyaitad avocat : aham asmi bhagavann anuttarāṁ
samyaksaṁbodhim abhisaṁbodhukāmaḥ, punaḥ punar
anuttarāyāṁ samyaksaṁbodhau cittam utpādayāmi, pariṇāmayāmi.
tasya me bhagavān sādhu tathā dharmaṁ deśayatu,
yathāhaṁ kṣipram anuttarāṁ samyaksaṁbodhim abhisaṁbudheyaṁ ;
asamasamas tathāgato loke bhaveyaṁ ; tāṁś ca me
bhagavān ākārān parikīrtayatu, yair ahaṁ buddhakṣetrasya
guṇavyūhasaṁpadaṁ parigṛhnīyām.
evam uktaś cānanda sa bhagavāṁl lokevararājas tathāgatas taṁ bhikṣum etad avocat : tena hi tvaṁ bhikṣo svayam eva buddhakṣetra-
guṇālaṁkāravyūhasaṁpadaṁ parigṛhṇīṣe. so 'vocat : nāhaṁ
bhagavann utsahe. api tu bhagavān eva bhāṣatv anyeṣāṁ
tathāgatānāṁ buddhakṣetraguṇavyūhālaṁkārasaṁpadaṁ, yāṁ
śrutvā vayaṁ sarvākārāṁ paripūrayiṣyāma iti.
 athānanda sa lokeśvararājas tathāgato 'rhan samyaksaṁbuddhas
tasya bhikṣor āśayaṁ jñātvā, paripūrṇāṁ varṣakoṭīm
ekāśītibuddhakoṭīnayutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāra-
vyūhasaṁpadaṁ sākārāṁ soddeśāṁ sanirdeśāṁ saṁprakāśitavān ;
arthakāmo, hitaiṣy, anukampako, 'nukampām
upādāya, buddhanetryānupacchedāya, sattveṣu mahākaruṇāṁ
saṁjanayitvā. paripūrṇāṁś ca dvācatvārimśatkalpāṁs tasya
bhagavata āyuṣpramāṇam abhūt.

6

 atha khalv ānanda sa dharmākaro bhikṣur yās teṣām ekāśīti-
buddhakoṭīnayutaśatasahasrāṇāṁ buddhakṣetraguṇālaṁkāra-
vyūhasaṁpadas tāś ca sarvā ekabuddhakṣetre parigṛhya,
bhagavato lokeśvarasya tathāgatasya pādau śirasā vanditvā,
pradakṣiṇīkṛtya, tasya bhagavato 'ntikāt prākrāmat. uttari
ca pañcakalpān buddhakṣetraguṇālaṁkāravyūhasaṁpadam,
udāratarāṁś ca praṇītatarāṁś ca, sarvaloke daśasu dikṣv
apracaritapūrvāṁ parigṛhītavān ; udāraṁ ca praṇidhānam
akārṣīt.

7

iti hy ānanda yā tena bhagavatā lokeśvararājena
tathāgatena teṣām ekāśītibuddhakṣetrakoṭīnayutaśatasahasrāṇāṁ
saṁpattiḥ kathitā, tato 'tirekāny udārapraṇītāprameyatarāṁ
buddhakṣetrasaṁpattiṁ parigṛhya, yena sa tathāgatas
tenopasaṁkramya, tasya bhagavataḥ pādau śirasā vanditvaitad
avocat :
parigṛhītā me bhagavan buddhakṣetraguṇālaṁkāravyūhasaṁpad iti.
evam ukte, ānanda, sa lokeśvararājas tathāgatas taṁ bhikṣum etad avocat : tena hi bhikṣo bhāṣasva.
anumodate tathāgataḥ. ayaṁ kālo bhikṣo, pramodaya
parṣadaṁ, harṣaṁ janaya, siṁhanādaṁ nada, yaṁ śrutvā
bodhisattvā mahāsattvā etarhy anāgate cādhvany evaṁrūpāṇi
buddhakṣetrasaṁpattipraṇidhānāni parigṛhīṣyanti.
 athānanda sa dharmākaro bhikṣus tasyāṁ velāyāṁ taṁ
bhagavantam etad avocat : tena hi śṛṇotu me bhagavān, ye
mama praṇidhānaviśeṣāḥ, yathā me 'nuttarāṁ samyaksaṁbodhim
abhisaṁbuddhasye. acintyaguṇālaṁkāravyūhasamanvāgataṁ
tad buddhakṣetraṁ bhaviṣyati :

8

 1. sacen me bhagavaṁs tasmin buddhakṣetre nirayo vā,
tiryagyonir vā, pretaviṣayo vāsuro vā kāyo bhavet, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 2. sacen me bhagavaṁs tatra buddhakṣetre ye sattvāḥ
pratyājātā bhaveyus, te punas tataś cyutvā, nirayaṁ vā,
tiryagyoniṁ vā, pretaviṣayaṁ vāsuraṁ vā kāyaṁ prapateyur,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 3. sacen me bhagavaṁs tatra buddhakṣetre ye sattvāḥ
pratyājātās, te ca sarve naikavarṇāḥ syur, yad idaṁ : suvarṇavarṇāḥ,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisambudhyeyam.

 4. sacen me bhagavaṁs tasmin buddhakṣetre devānāṁ
ca manuṣyānāṁ ca nānātvaṁ prajñayetānyatra nāmasaṁketa-
saṁvṛtivyavahāramātrā devā manuṣyā iti saṁkhyāgaṇanāto,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 5. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājātās te cet sarve na rddhivaśitā paramapāramitāprāptā
bhaveyur, antaśa ekacittakṣaṇalavena buddhakṣetrakoṭīniyuta-
śatasahasrātikramaṇatayāpi, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.

 6. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājātā bhaveyus, te cet sarve na jātismarā syur, antaśaḥ
kalpakoṭīniyutaśatasahasrānusmaraṇatayāpi, mā tāvad aham
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 7. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājāyeraṁs, te sarve na divyasya cakṣuṣo lābhino bhaveyur,
antaśo lokadhātukoṭīnayutaśatasahasrādarśanatayāpi, mā
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 8. sacen me bhagavaṁs tasmin buddhakṣetre ye
sattvāḥ pratyājāyeraṁs, te sarve na divyasya śrotrasya lābhino
bhaveyur, antaśo buddhakṣetrakoṭīnayutaśatasahasrād api yugapat
saddharmaśravaṇatayā, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.

 9. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājāyeraṁs, te sarve na paracittajñānakovidā bhaveyur,
antaśo buddhakṣetrakoṭīnayutaśatasahasraparyāpannānāṁ
sattvānāṁ cittacaritraparijñānatayā, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.

 10. sacen me bhagavaṁs tasmin buddhakṣetre ye
sattvāḥ pratyājāyeraṁs, teṣāṁ kācit parigrahasaṁjñotpadyetāntaśaḥ
svaśarīre 'pi, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.

 11. sacen me bhagavaṁs tasmin buddhakṣetre ye sattvāḥ
pratyājāyeraṁs, te sarve na niyatāḥ syur, yad idaṁ : samyaktve
yāvan mahāparinirvāṇād, mā tāvad anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.

 12. sacen me bhagavaṁs tasmin buddhakṣetre 'nuttarāṁ
samyaksaṁbodhim abhisaṁbuddhasya, kaścid eva sattvaḥ
śrāvakānāṁ gaṇānām adhigacched, antaśas trisāhasra-
mahāsāhasraparyāpannā api sarvasattvāḥ pratyekabuddhabhūtāḥ
kalpakoṭīniyutaśatasahasram api gaṇayanto, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 13. sacen me bhagavann anuttarāṁ samyaksaṁbodhim
abhisaṁbuddhasya, tasmin buddhakṣetre prāmāṇikī me prabhā
bhaved, antaśo buddhakṣetrakoṭīnayutaśatasahasrapramāṇenāpi,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhi-
saṁbudhyeyam.

 14. sacen me bhagavaṁs tasmin buddhakṣetre 'nuttarāṁ
samyaksambodhim abhisaṁbuddhasya bodhiprāptasya,
sattvānāṁ pramāṇīkṛtyam āyuṣpramānaṁ bhaved, anyatra
praṇidhānavaśena, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.

 15. sacen me bhagavan bodhiprāptasyāyuṣpramāṇaṁ paryantīkṛtyaṁ
bhaved, antaśaḥ kalpakoṭīnayutaśatasahasragaṇanayāpi,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 16. sacen me bhagavan bodhiprāptasya tasmin buddhakṣetre
sattvānām akuśalasya nāmadheyam api bhaven, mā
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 17. sacen me bhagavan bodhiprāptasya, nāprameyeṣu
buddhakṣetreṣv aprameyāsaṁkhyeyā buddhā bhagavato nāmadheyaṁ
parikīrtayeyur, na varṇaṁ bhāṣeran, na praśaṁsām
abhyudīrayeyur, na samudīrayeyur, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.

 18. sacen me bhagavan bodhiprāptasya, ye sattvā anyeṣu
lokadhātuṣv anuttarāyāḥ samyaksaṁbodheś cittam utpādya,
mama nāmadheyaṁ śrutvā, prasannacittā mām anusmareyus,
teṣāṁ ced ahaṁ maraṇakālasamaye pratyupasthite bhikṣusaṁgha-
parivṛtaḥ puraskṛto na puratas tiṣṭheyam, yad
idaṁ : cittāvikṣepatāyai, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.

 19. sacen me bhagavan bodhiprāptasyāprameyāsaṁkhyeyeṣu
buddhakṣetreṣu ye sattvāḥ mama nāmadheyaṁ śrutvā,
tatra buddhakṣetre cittaṁ preṣayeyur, upapattaye kuśalamūlāni
ca pariṇāmayeyus, te ca tatra buddhakṣetre nopapadyeran,
antaśo daśabhiś cittotpādaparivartaiḥ, sthāpayitvānantaryakāriṇaḥ
saddharmapratikṣepāvaraṇāvṛtāṁś ca sattvān, mā
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 20. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
bodhisattvāḥ pratyājāyeran, te sarve na dvātriṁśatā
mahāpuruṣalakṣaṇaiḥ samanvāgatā bhaveyur, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 21. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye sattvāḥ pratyājātā bhaveyus, te sarve naikajātibaddhāḥ
syur anuttarāyāṁ samyaksaṁbodhau, sthāpayitvā praṇidhānaviśeṣāṁs
teṣām eva bodhisattvānāṁ mahāsattvānāṁ, mahā-
saṁnāhasaṁnaddhānāṁ, sarvalokārthasaṁnaddhānāṁ, sarva-
lokārthābhiyuktānāṁ, sarvalokaparinirvāpitābhiyuktānāṁ,
sarvalokadhātuṣu bodhisattvacaryāṁ caritukāmānāṁ, sarva-
buddhān satkartukāmānāṁ, gaṅgānadīvālukasamān sattvān
anuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpakānāṁ, bhūyaś cottari-
caryābhimukhānāṁ samantabhadracaryāniyatānāṁ, mā
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 22. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre
ye bodhisattvāḥ pratyājātā bhaveyus, te sarva ekapurobhaktenānyāni
buddhakṣetrāṇi gatvā, bahūni buddhaśatāni, bahūni
buddhasahasrāṇi, bahūni buddhaśatasahasrāṇi, bahvīr
buddhakoṭīr, yāvad bahūni buddhakoṭīniyutaśatasahasrāṇi, nopatiṣṭheran
sarvasukhopadhānair, yad idaṁ : buddhānubhāvena,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-
budhyeyam.

 23. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvā yathārūpair ākārair ākāṁkṣeyuḥ kuṣalamūlāny
avalopituṁ, yad idaṁ : suvarṇena vā, rajatena vā,
maṇimuktāvaiḍūryaśaṅkhaśilāpravāḍasphaṭikamusālagalvālohita-
muktāśmagarbhādibhir vānyatamānyatamaiḥ sarvaratnair
vā, sarvapuṣpagandhamālyavilepanacūrṇacīvaracchatra-
dhvajapatākāpradīpair vā, sarvanṛtyagītavādyair vā, teṣāṁ
cet tathārūpā ākārāḥ sahacittotpādān na prādur bhaveyur,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.

 24. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye sattvāḥ pratyājātā bhaveyus, te sarve na sarvajñatāsahagatāṁ
dharmāṁ kathām kathayeyur, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.

 25. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
bodhisattvānām evaṁ cittam utpādyeta, yan nv ihaiva
vayaṁ lokadhātau sthitvāprameyāsaṁkhyeyeṣu buddhakṣetreṣu
buddhān bhagavataḥ satkuryāmo gurukuryāmo mānayemaḥ
pūjayemaḥ, yad idaṁ : cīvarapiṇḍapātaśayanāsanaglāna-
pratyayabhaiṣajyapariṣkāraiḥ puṣpadhūpagandhamālyavilepana-
cūrṇacīvaracchatradhvajapatākābhir nānāvidhanṛttagītavādita-
ratnavarṣair iti, teṣāṁ cet te buddhā bhagavantaḥ sahacittotpādān
tan na pratigṛhṇīyur, yad idam : anukampām upādāya,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-
budhyeyam.

 26. sacen me bhagavan bodhiprāptasya, tad-buddhakṣetre
ye bodhisattvāḥ pratyājātā bhaveyus, te sarve na nārāyaṇa-
vajrasaṁhananātmabhāvasthāmapratilabdhā bhaveyur,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.

 27. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
kaścit sattvo 'laṁkārasya varṇaparyantam anugṛhṇīyād,
antaśo na divyenāpi cakṣuṣaivaṁvarṇam evaṁvibhūtir iti
buddhakṣetram iti nānāvarṇatāṁ saṁjānīyān, mā tāvad aham
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 28. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
yaḥ sarvaparīttakuśalamūlo bodhisattvaḥ sa ṣoḍaśayojana-
śatocchritam udāravarṇabodhivṛkṣaṁ na saṁjānīyān, mā
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.

 29. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
kasyacit sattvasyoddeśo vā svādhyāyo vā kartavyaḥ syān,
na te sarve pratisaṁvitprāptā bhaveyur, mā tāvad aham
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 30. sacen me bhagavan bodhiprāptasya, naivaṁprabhāsvaraṁ
tad buddhakṣetraṁ bhaved, yatra samantād aprame-
yāsaṁkhyeyācintyātulyāparimāṇāni buddhakṣetrāṇi saṁdṛśyeran,
tad yathāpi nāma suparimṛṣṭa ādarśamaṇḍale mukhamaṇḍalaṁ,
mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.

 31. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
dharaṇitalam upādāya, yāvad antarīkṣād, devamanṣyavi-
ṣayātikrāntasyābhijātasya dhūpasya tathāgatasya bodhisattvasya
pūjā pratyahaṁ sarvaratnamayāni nānāsurabhigandhaghaṭikāśata-
sahasrāṇi sadā nirdhūpitāny eva na syur, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 32. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
na sadābhipraviṣṭāny eva sugandhinānāratnapuṣpavarṣāṇi,
sadā pravāditāś ca manojñasvarā vādyameghā na syur,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhye-
yam.

 33. sacen me bhagavan bodhiprāptasya, ye sattvā apra-
meyāsaṁkhyeyācintyātulyeṣu lokadhātuṣv ābhayā sphuṭā bhaveyus,
te sarve na devamanuṣyasamatikrāntena sukhena samanvāgatā
bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.

 34. sacen me bhagavan bodhiprāptasya, samantāc cāpra-
meyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu bodhisattvā
mama nāmādheyaṁ śrutvā, tac-chravaṇasahagatena 
kuśalamūlena jātivyavṛttāḥ santo, na dhāraṇīpratilabdhā
bhaveyur, yāvad bodhimaṇḍaparyantam iti, mā tāvad aham
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 35. sacen me bhagavan bodhiprāptasya, samantād aprame-
yāsaṁkhyeyācintyātulyāparimāneṣu buddhakṣetreṣu yāḥ striyo
mama nāmadheyaṁ śrutvā, prasādaṁ saṁjanayeyur, bodhicittaṁ
cotpādayeyuḥ, strībhāvaṁ ca vijugupsyeran, jātivyativṛttāḥ
samānāḥ saced dvitīyaṁ strībhāvaṁ pratilabheran,
mā tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁ-
budhyeyam.

 36. sacen me bhagavan bodhiprāptasya, samantād daśasu
dikṣv aprameyāsaṁkhyeyācintyātulyāparimāṇeṣu buddhakṣetreṣu
ye bodhisattvā mama nāmadheyaṁ śrutvā, praṇipatya
pañcamaṇḍalanamaskāreṇa vandiṣyante, te bodhisattvacaryāṁ
caranto, na sadevakena lokena namasā satkṛtyeran, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 37. sacen me bhagavan bodhiprāptasya, kasyacid bodhisattvasya
cīvaradhāvanaśoṣaṇasīvanarajanakarma kartavyaṁ bhaven,
na navanavābhijātacīvararatnaiḥ prāvṛtam evātmānaṁ
saṁjānīyuḥ, sahacittotpādāt tathāgatasyājñānujñātair, mā
tāvad aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 38. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
sahotpannāḥ sattvā naivaṁvidhaṁ sukhaṁ pratilabheraṁs,
tad yathāpi nāma niṣparidāhasyārhato bhikṣos tṛtīyadhyāna-
samāpannasya, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.

 39. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvāḥ pratyajātās, te yathārūpaṁ buddhakṣetra-
guṇālaṁkāravyūham ākāṁkṣeyus, tathārūpaṁ nānā-
ratnavṛkṣebhyo na saṁjānīyur, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.

 40. sacen me bhagavan bodhiprāptasya, taṁ mama nāmadheyaṁ
śrutvānyabuddhakṣetropapannā bodhisattvā indriyabalavaikalpaṁ
nirgaccheyur, mā tāvad aham anuttarāṁ
samyaksaṁbodhim abhisaṁbudhyeyam.

 41. sacen me bhagavan bodhiprāptasya, tad-anyabuddhakṣetra-
sthā bodhisattvā mama nāmadheyaṁ śrutvā, sahaśravaṇān
na suvibhaktavatīṁ nāma samādhiṁ pratilabheran, yatra
samādhau sthitvā bodhisattvā ekakṣaṇavyatihāreṇāprameyā-
saṁkhyeyācintyātulyāparimāṇān buddhān bhagavataḥ
paśyanti, sa caiṣāṁ samādhir antarā vipranaśyen, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 42. sacen me bhagavan bodhiprāptasya, mama nāmadheyaṁ
śrutvā, tac-chravaṇasahagatena kuśalamūlena sattvā
nābhijātakulopapattiṁ pratilabheran, yāvad bodhimaṇḍa-
paryantaṁ, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.

 43. sacen me bhagavan bodhiprāptasya, tad-anyeṣu buddhakṣetreṣu
ye sattvā mama nāmadheyaṁ śrutvā, tac-chravaṇa-
sahagatena kuśalamūlena yāvad bodhiparyantaṁ na
sarve bodhisattvacaryāyāṁ prītiprāmodyakuśalamūlasamavadhāna-
gatā bhaveyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam.

 44. sacen me bhagavan bodhiprāptasya, sahanāmadheya-
śravaṇāt tad-anyeṣu lokadhātuṣu bodhisattvā na samantānugataṁ
nāma samādhiṁ pratilabheran, yatra sthitvā bodhisattvā
ekakṣaṇavyatihāreṇāprameyāsaṁkhyeyācintyāparimāṇān
buddhān bhagavataḥ satkurvanti, sa caiṣāṁ samādhir antarād
vipranaśyed, yāvad bodhimaṇḍaparyantaṁ, mā tāvad aham
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 45. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvāḥ pratyājātā bhaveyus, te yathārūpāṁ dharmadeśanām
ākāṁkṣeyuḥ, śrotum tathārupāṁ sahacittotpādān
na śṛṇuyur, mā tāvad aham anuttarāṁ samyaksaṁbodhim
abhisaṁbudhyeyam

 46. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
tad-anyeṣu buddhakṣetreṣu ye bodhisattvā mama nāmadheyaṁ
śṛṇuyur, yas te sahanāmadheyaśravaṇān nāvaivarttikā
bhaveyur anuttarāyāḥ samyaksaṁbodher, mā tāvad aham
anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

 47. sacen me bhagavan bodhiprāptasya, tatra buddhakṣetre
ye bodhisattvā mama nāmadheyaṁ śṛṇuyus, te sahanāmadheya-
śravaṇān na prathamadvitīyatṛtīyāḥ kṣāntīḥ pratilabheran,
nāvaivarttiko bhaved buddhadharmebhyo, mā tāvad
aham anuttarāṁ samyaksaṁbodhim abhisaṁbudhyeyam.

9

 atha khalv ānanda sa dharmākaro bhikṣur imān evaṁrūpān
praṇidhānaviśeṣān nirdiśya, tasyāṁ velāyāṁ buddhānubhāvenemā
gāthā abhāṣata :

  saci mi imi viśiṣṭa naikarūpā
  varapraṇidhāna siyā khu bodhiprāpte,
  ma ahu siya narendra sattvasāro,
  daśabaladhāri atulyadakṣiṇīyaḥ

  saci mi siya na kṣetra evarūpaṁ
  bahu adhanāna prabhūta divyacitraṁ,
  sukhi na narakamaya duḥkhaprāpto,
  ma ahu siyā ratano narāṇa rājā.

  saci mi upagatasya bodhimaṇḍaṁ,
  daśadiśi pravraji nāmadheyu kṣipraṁ
  pṛthu bahava anantabuddhakṣetrāṁ,
  ma ahu siyā balaprāptu lokanātha.

  saci khu ahu rameya kāmabhogāṁ,
  smṛtimatigatiyā vihīnu santaḥ,
  atulaśiva sameyamāṇa bodhi,
  ma ahu siyā balaprāptu śāstu loke.

  vipulaprabha atulyananta nāthā
  diśi vidiśi sphuri sarvabuddhakṣetrāṁ,
  rāga praśami praśamiya sarvadoṣamohāṁ,
  narakagatismi praśāmi dhūmaketuṁ.

  jāniya suruciraṁ viśālanetraṁ,
  vidhuniya sarvanarāṇa andhakāram,
  apaniya suna akṣaṇān aśeṣān,
  upaniya svargapathān anantatejā.

  na tapati nabha candrasūrya-ābhā
  maṇigaṇa agniprabhā va devatānāṁ,
  abhibhavati narendra-ābha sarvān
  purimacariṁ pariśuddha ācaritvā.

  puruṣavaru nidhāna duḥkhitānāṁ,
  diśi vidiśāsu na asti evarūpā.
  kuśalaśatasahasra sarva pūrṇā,
  parṣagato nadi buddhasiṁhanadaṁ.

  purimajina svayaṁbhu satkaritvā,
  vratatapakoṭi caritva aprameyāṁ,
  pravara vara samesti jñānaskandhaṁ,
  praṇidhibalaṁ paripūrṇa sattvasāro.

  yathā bhagavan asaṅgajñānadarśī,
  trividha prajānati saṁskṛtaṁ narendraḥ.
  aham api siya tulyadakṣiṇīyo,
  viduḥ pravaro naranāyako narāṇāṁ.

  saci mi ayu narendra evarūpā
  praṇidhi samṛdhyati bodhi prāpuṇitvā,
  calatu ayu sahasralokadhātūṁ
  kusumu pravarṣa nabhātu devasaṁghān.

  pracalita vasudhā pravarṣi puṣpāḥ,
  tūryaśatā gagane tha saṁpraṇeduḥ.
  divyaruciracandanasya cūrṇā,
  abhikiri caiva bhaviṣyi loki buddha, iti.

10

 evaṁrūpayānanda praṇidhisaṁpadā sa dharmākaro bhikṣur
bodhisattvo mahāsattvaḥ samanvāgato 'bhūt. evaṁrūpayā
cānanda praṇidhisaṁpadā alpakā bodhisattvāḥ samanvāgatāḥ.
alpakānāṁ caivaṁrūpāṇāṁ praṇidhīnāṁ loke prādurbhāvo
bhavati, parīttānāṁ na punaḥ sarvaśo nāsti.
 sa khalu punar ānanda dharmākaro bhikṣus tasya bhagavato
lokeśvararājasya tathāgatasya purataḥ, sadevakasya lokasya
samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ
prajāyāḥ sadevamānuṣāsurāyāḥ purata, imān evaṁrūpān praṇidhiviśeṣān
nirdiśya, yathābhūtaṁ pratijñāpratipattisthito 'bhūt.
sa imām evaṁrūpāṁ buddhakṣetrapariśuddhiṁ buddhakṣetra-
māhātmyaṁ buddhakṣetrodāratāṁ samudānayan, bodhisattvacaryāṁ
caran, aprameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni
varṣakoṭīnayutāśatasahasrāṇi na jātu
kāmavyāpādavihiṁsāvitarkā vitarkitavān, na jātu kāmavyāpāda-
vihiṁsāsaṁjñā utpāditavān, na jātu rūpaśabdagandharasa-
spraṣṭavyasaṁjñā utpāditavān.
sa daharo manohara eva surato 'bhūt ; sukhasaṁvāso, 'dhivāsanajātīyaḥ, subharaḥ, supoṣo,
'lpecchasaṁtuṣṭaḥ, pravivikto, 'duṣṭo, 'mūḍho, 'vaṅko,
'jihmo, 'śatho, 'māyāvī, sukhilo, madhuraḥ, priyālāpo, nityābhiyuktaḥ
śukladharmaparyeṣṭau ; anikṣiptadhuraḥ, sarvasattvānām
arthāya mahāpraṇidhānaṁ samudānītavān ; buddhadharma-
saṁghācāryopādhyāyakalyāṇamitrasagauravo ; nityasaṁnaddho
bodhisattvacaryāyām ; ārjavo, mārdavo, 'kuhako,
nilapako, guṇavān, pūrvaṁgamaḥ sarvasattvakuśaladharmasamādāpanatāyai ;
śūnyatānimittāpraṇihitānabhisaṁskārānutpādavihāravihārī ;
nirmāṇaḥ svārakṣitavākyaś cābhūt. bodhisattvacaryāṁ
caran, sa yad vākkarmotsṛṣṭam, ātmaparobhayaṁ
vyāvādhāya saṁvartate ; tathāvidhaṁ tyaktvā yad vākkarma
svaparobhaye hitasukhasaṁvartakaṁ, tad evābhiprayuktavān.
evaṁ ca saṁprajāno 'bhūt.
yad grāmanagaranigamajanapadarāṣṭrarājadhānīṣv avataran, na jātu rūpaśabdagandharasaspraṣṭavyadharmeṇa nīto 'bhūt.
apratihataḥ sa bodhisattvacaryāṁ caran, svayaṁ ca dānapāramitāyām acarat ;
parāṁś ca tatraiva samādāpitavān.
svayaṁ ca śīlakṣāntivīryadhyānaprajñāpāramitāsv acarat ; parāṁś ca tatraiva samādāpitavān.
tathārūpāṇi ca kuśalamūlāni samudānītavān.
yaiḥ samanvāgato yatra yatropapadyate, tatra tatrāsyānekāni nidhana-
koṭīnayutaśatasahasrāṇi dharaṇyāḥ prādurbhavanti.
 tena bodhisattvacaryāṁ caratā, tāvad aprameyāsaṁkhyeyāni
sattvakoṭīniyutaśatasahasrāṇy anuttarāyāṁ samyaksaṁbodhau
pratiṣṭhāpitāni, yeṣāṁ na sukaro vākkarmaṇā
paryanto 'dhigantum ; tāvad aprameyāsaṁkhyeyā buddhā
bhagavantaḥ satkṛtā gurukṛtā mānitāḥ pūjitāś, cīvarapiṇḍapāta-
śayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ
sparśavihāraiś ca pratipāditāḥ ; yāvantaḥ sattvāḥ
śreṣṭhigṛhapatyāmātyakṣatriyabrāhmaṇamahāśālakuleṣu pratiṣṭhāpitās,
teṣāṁ na sukaro vākkarmanirdeśena paryanto
'dhigantum ; evaṁ jāmbūdvīpeśvaratve pratiṣṭhāpitāś, cakravartitve
lokapālatve śakratve suyāmatve saṁtuṣitatve sunirmitatve
vaśavartitve devarājatve mahābrāhmatve ca pratiṣṭhāpitāḥ ;
tāvad aprameyāsaṁkhyeyā buddhā bhagavantaḥ satkṛtā
gurukṛtā mānitāḥ pūjitā, dharmacakrapravartanārthaṁ cādhiṣṭhās,
teṣāṁ na sukaro vākkarmanirdeśena paryanto 'dhi-
gantum.
 sa evaṁrūpaṁ kuśalaṁ samudānīyaṁ, yad asya bodhisattvacaryāś
carato, 'prameyāsaṁkhyeyācintyātulyāmāpyāparimāṇānabhilāpyāni
kalpakoṭīnayutaśatasahasrāṇi surabhidivyātikrānta-
candanagandho mukhāt pravāti sma ; sarvaromakūpebhya
utpalagandho vāti sma ; sarvalokābhirūpaś cābhūt,
prāsādiko, darśanīyaḥ, paramaśubhavarṇapuṣkalatayā samanvāgataḥ.
lakṣaṇānuvyañjanasamalaṁkṛtenātmabhāvena tasya
sarvaratnālaṁkārāḥ, sarvavastracīvarābhinirhārāḥ, sarvapuṣpa-
dhūpagandhamālyavilepanacchatradhvajapatākābhinirhārāḥ,
sarvavādyasaṁgītyabhinirhārāś ca sarvaromakūpebhyaḥ pāṇitalābhyāṁ
ca niścaranti sma.
sarvānnapānakhādyabhojyalehyarasābhinirhārāḥ sarvopabhogaparibhogābhinirhārāś ca pāṇitalābhyāṁ
prasyandantaḥ prādurbhavanti.
iti hi sarvapariṣkāravaśitāpāramiprāptaḥ sa ānanda dharmākaro bhikṣur
abhūt, pūrvaṁ bodhicaryāś caran.

11

 evam ukte, āyuṣmān ānando bhagavantam etad avocat :
kiṁ punar bhagavan sa dharmākaro bodhisattvo mahāsattvo
'nuttarāṁ samyaksaṁbodhim abhisaṁbudhyātītaḥ parinirvṛta,
utāho 'nabhisaṁbuddho, 'tha pratyutpanno 'bhisaṁbuddha,
etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ ca deśayati. bhagavān
āha : na khalu punar ānanda sa tathāgato 'tīto, nānāgataḥ.
api tv eṣa sa tathāgato 'nuttarāṁ samyaksaṁbodhim
abhisaṁbuddha, etarhi tiṣṭhati dhriyate yāpayati, dharmaṁ
ca deśayati. paścimāyāṁ diśītaḥ koṭīnayutaśatasahasratame
buddhakṣetre sukhāvatyāṁ lokadhātāv amitābho
nāma tathāgato 'rhan samyaksaṁbuddho, 'parimāṇair bodhisattvaiḥ
parivṛtaḥ puraskṛto, 'nantaiḥ śrāvakair anantyā buddhakṣetra-
saṁpadā samanvāgataḥ.

12

amitā cāsya prabhā, yasyā na sukaraṁ prāmāṇaṁ paryanto vādhigantum ; iyanti buddhakṣetrāṇi,
iyanti buddhakṣetraśatāni,
iyanti buddhakṣetrasahasrāṇi,
iyanti buddhakṣetraśatasahasrāṇi,
iyanti buddhakṣetrakoṭī,
iyanti buddhakṣetrakoṭīśatāni,
iyanti buddhakṣetrakoṭīsahasrāṇi,
iyanti buddhakṣetrakoṭīśatasahasrāṇi,
iyanti buddhakṣetrakoṭīnayutaśatasahasrāni sphuritvā tiṣṭhantīti.
api tv khalv ānanda saṁkṣiptena pūrvasyāṁ diśi gaṅgānadīvālikāsamāni
buddhakṣetrakoṭīnayutaśatasahasrāṇi tayā tasya
bhagavato 'mitābhasya tathāgatasya prabhayā sadā sphuṭāni.
evaṁ dakṣiṇapaścimottarāsu dikṣv adha ūrdhvam anuvidikṣv
ekaikasyāṁ diśi samantād gaṅgānadīvālikāsamāni buddhakṣetra-
koṭīnayutaśatasahasrāṇi tasya bhagavato 'mitābhasya
tathāgatasya tayā prabhayā sadā sphuṭāni, sthāpayitvā
buddhān bhagavataḥ pūrvapraṇidhānādhiṣṭhānena ye vyoma-
prabhayaikadvitricatuḥpañcadaśaviṁśatitriṁśaccatvāriṁśadyojana-
prabhayā, yojanaśataprabhayā, yojanasahasraprabhayā, yojana-
śatasahasraprabhayā, yāvad anekayojanakoṭīnayutaśatasahasra-
prabhayā, yāval lokaṁ spharitvā tiṣṭhanti.
 nāsty ānandopamopanyāso, yena śakyaṁ tasyāmitābhasya
tathāgatasya prabhayāḥ pramāṇam udgṛhitum. tad anenānanda
paryāyeṇa sa tathāgato 'mitābha ity ucyate ; amitaprabho,
'mitaprabhāso, 'samāptaprabho, 'sagaprabho, 'pratihataprabho,
nityots
ṛṣṭaprabho, divyamaiprabho, 'pratihataraśmirājaprabho, rañjanīyaprabha, premaīyaprabha, prāmodanīya-
prabha
, prahlādanīyaprabha, ullokanīyaprabho, nibandhanīya-
prabho, 'cintyaprabho, 'tulyaprabho, 'bhibhūyanarendrāsurendra-
prabho, 'bhibhūyacandrasūryajihmīkara
aprabho,
'bhibhūyalokapālaśakrabrahmaśuddhāvāsamaheśvarasarvadeva-
jihmīkara
aprabha, sarvaprabhāpāragata ity ucyate.
 sā cāsya prabhā vimalā, vipulā, kāyasukhasaṁjananī,
cittaudbilyakaraṇī, devāsuranāgayakṣagandharvagaruḍamahoraga-
kinnaramanuṣyāmanuṣyāṇāṁ prītiprāmodyasukhakaraṇī,
kuśalāśayānāṁ kalyalaghugativicakṣaṇabuddhiprāmodyakaraṇy
anyeṣv api anantāparyanteṣu buddhakṣetreṣu.
 anena cānanda paryāyeṇa tathāgataḥ paripūrṇaṁ kalpaṁ
bhāṣeta, tasyāmitābhasya tathāgatasya nāmakarmopādāya prabhām
ārabhya, na ca śakto guṇaparyanto 'dhigantuṁ tasyāḥ prabhāyāḥ.
 na ca tathāgatasya vaiśāradyopacchedo bhavet. tat kasya hetoḥ.
ubhayam apy etad ānandāprameyam asaṁkhyeyam
acintyāparyantam, yad idaṁ tasya bhagavato prabhāguṇavibhūtis
tathāgatasya cānuttaraṁ prajñāpratibhānam.

13
tasya khalu punar ānandāmitābhasya tathāgatasyāprameyaḥ
śrāvakasaṁgho, yasya na sukaraṁ pramāṇam udgṛhītum ;
iyatyaḥ śrāvakakoṭya,
iyanti śrāvakakoṭīśatāni,
iyanti śrāvakakoṭīsahasrāṇi,
iyanti śrāvakakoṭīśatasahasrāṇi,
iyanti kaṅkarāṇi,
iyanti biṁbarāṇi,
iyanti nayutāni,
iyanty ayutāni,
iyanti akṣobhyāṇi,
iyantyo vivāhā,
iyanti śrotāṁsi,
iyantyo jāyā,
iyanty aprameṇeyāṇi,
iyanty asaṁkhyeyāni,
iyanty agaṇyāni,
iyanty atulyāṇi,
iyanty acintyānīti.
 tad yathānanda maudgalyāyano bhikṣur ṛddhivaśitāprāptaḥ
sa ākāṁkṣan trisāhasramahāsāhasralokadhātau yāvanti tārārūpāṇi
tāni sarvāṇy ekarātriṁ divena gaṇayed, evaṁrūpānāṁ
ca rddhimatāṁ koṭīnayutaśatasahasraṁ bhavet, te varṣakoṭī-
nayutaśatasahasram ananyakarmaṇo 'mitābhasya tathāgatasya
prathamaṁ śrāvakasannipātaṁ gaṇayeyus, tair gaṇayadbhiḥ
śatatamo 'pi bhāgo na gaṇito bhavet ; sahasratamo
'pi, śatasahasratamo 'pi, yāvat kalām apy, upamām apy, upaniśām
api, na gaṇito bhavet.
 tad yathānanda mahāsamudrāc caturaśītiyojanasahasrāṇy
āvedhena tiryag aprameyāt, kaścid eva puruṣaḥ śatadhābhinnayā
vālāgrakoṭyaikam udakabindum abhyutkṣipet, tat kiṁ
manyase, ānanda, katamo bahutaro, yo vā śatadhābhinnayā
vālāgrakoṭyābhyutkṣipta eka udakabindur, yo vā mahāsamudre
'pskandho 'vaśiṣṭa iti. āha : yojanasahasram api tāvad
bhagavan mahāsamudrasya parīttaṁ bhavet. kim aṅga
punar, yaḥ śatadhābhinnayā vālāgrakoṭyābhyutkṣipta eka udakabinduḥ.
bhagavān āha : tad yathā sa eka udakabindur ;
iyantaḥ sa prathamasannipāto 'bhūt, tair maudgalyāyanasadṛśair
bhikṣubhir gaṇayadbhis tena varṣakoṭīnayutaśatasahasreṇa
gaṇitaṁ bhaved, yathā mahāsamudre 'pskandho 'vaśiṣṭa,
evam agaṇitaṁ draṣṭavyam. kaḥ punar vādo dvitīyatṛtīyādīnāṁ
śrāvakasannipātādīnām. evam anantāparyantas
tasya bhagavataḥ śrāvakasaṁgho, yo 'prameyāsaṁkhyeya ity
eva saṁkhyāṁ gacchanti.

14

 aparimitaṁ cānanda tasya bhagavato 'mitābhasya tathāgatasyāyuṣpramāṇaṁ,
yasya na sukaraṁ pramāṇam adhigantum ;
iyanti vā kalpā, iyanti vā kalpaśatāni, iyanti vā kalpasahasrāṇi,
iyanti vā kalpaśatasahasrāṇi, iyatyo vā kalpakoṭya, iyanti vā
kalpakoṭīśatāni, iyanti vā kalpakoṭīsahasrāṇi, iyanti vā kalpakoṭī-
śatasahasrāṇi, iyanti vā kalpakoṭīnayutaśatasahasrāṇīti.
atha tarhy ānandāparimitam eva tasya bhagavata āyuṣpramāṇam
aparyantam. tena sa tathāgato 'mitāyur ity ucyate.
yathā cānandeha lokadhātau kalpasaṁkhyā kalpagaṇanā prajñaptikasaṁketas,
tathā sāṁprataṁ daśakalpās tasya bhagavato
'mitāyuṣas tathāgatasyotpannasyānuttarāṁ samyaksaṁbodhim
abhisaṁbuddhasya.

15

 tasya khalu punar ānanda bhagavato 'mitābhasya sukhāvatī
nāma lokadhātur, ṛddhā ca, sphītā ca, kṣemā ca, subhikṣā
ca, ramaṇīyā ca, bahudevamanuṣyākīrṇā ca. tatra khalv
apy ānanda lokadhātau na nirayāḥ santi, na tiryagyonir,
na pretaviṣayo, nāsurāḥ kāyā, nākṣaṇopapattayaḥ ; na ca
tāni ratnāni loke pracaranti, yāni sukhāvatyāṁ lokadhātau
saṁvidyante.

16

 sā khalv ānanda sukhāvatī lokadhātuḥ surabhinānāgandhasamīritā,
nānāpuṣpaphalasamṛddhā, ratnavṛkṣasamalaṁkṛtā,
tathāgatābhinirmitamanojñasvaranānādvijasaṁghaniṣevitā.
 te cānanda ratnavṛkṣā nānāvarṇā, anekavarṇā, anekaśata-
sahasravarṇāḥ : santi tatra ratnavṛkṣāḥ suvarṇavarṇāḥ suvarṇa-
mayāḥ ; santi rūpyavarṇā rūpyamayāḥ ; santi vaiḍūryavarṇā
vaiḍūryamayāḥ ; santi sphaṭikavarṇāḥ sphaṭikamayāḥ ;
santi musāragalvavarṇā musāragalvamayāḥ ; santi lohitamuktāvarṇā
lohitamuktāmayāḥ ; santy aśmagarbhavarṇā aśmagarbhamayāḥ.
santi kecid dvayo ratnavṛkṣayoḥ suvarṇasya
rūpyasya ca. santi trayāṇāṁ ratnānāṁ suvarṇasya rūpyasya
vaiḍūryasya ca. santi caturṇāṁ suvarṇasya rūpyasya vaiḍūryasya
sphaṭikasya ca. santi pañcānāṁ suvarṇasya rūpyasya
vaiḍūryasya sphaṭikasya musāragalvasya ca. santi ṣaṇṇāṁ
suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya musāragalvasya
lohitamuktāyāś ca. santi saptānāṁ ratnānāṁ suvarṇasya
rūpyasya vaiḍūryasya sphaṭikasya musālagalvasya lohitamuktāyā,
aśmagarbhasya ca saptamasya.
 tatrānanda sauvarṇāṇāṁ vṛkṣāṇāṁ suvarṇamayāni mūla-
skandhaviṭapaśākhāpattrapuṣpāni phalāni raupyamayāni ; raupyamayānāṁ
vṛkṣāṇāṁ rūpyamayāny eva mūlaskandhaviṭapa-
śākhāpattrapuṣpāni phalāni vaiḍūryamayāni ; vaiḍūryamayānāṁ
vṛkṣānāṁ vaiḍūryamayāni mūlaskandhaviṭapaśākhāpattra-
puṣpāṇi phalāni sphaṭikamayāni ; sphaṭikamayānāṁ
vṛkṣāṇāṁ sphaṭikamayāny eva mūlaskandhaviṭapaśākhāpattra-
puṣpāṇi phalāni musāragalvamayāni ; musāragalvamayānāṁ
vṛkṣāṇāṁ musāragalvamayāny eva mūlaskandhaviṭapaśākhā-
pattrapuṣpāṇi phalāni lohitamuktāmayāni ; lohitamuktāmayānāṁ
vṛkṣāṇāṁ lohitamuktāmayāny eva mūlaskandhaviṭapaśākhā-
pattrapuṣpāṇi phalāny aśmagarbhamayāṇi ; aśmagarbha-
mayāṇāṁ vṛkṣānām aśmagarbhamayāṇy eva mūlaskandhaviṭapa-
śākhāpattrapuṣpāṇi phalāni suvarṇamayāni.
 keṣāṁcid ānanda vṛkṣāṇāṁ suvarṇamayāni mūlāni, raupyamayāḥ
skandhā, vaiḍūryamayā viṭapāḥ, sphaṭikamayāḥ śākhā,
musāragalvamayāni pattrāṇi, lohitamuktāmayāni puṣpāṇy,
aśmagarbhamayāṇi phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ rūpyamayāni
mūlāni, vaiḍūryamayāḥ skandhāḥ, sphaṭikamayā
viṭapā, musāragalvamayāḥ śākhā, lohitamuktāmayāni pattrāṇy,
aśmagarbhamayāṇi puṣpāṇi, suvarṇamayāni phalāni ; keṣāṁcid
ānanda vṛkṣāṇāṁ vaiḍūryamayāni mūlāni, sphaṭikamayāḥ
skandhā, musāragalvamayā viṭapā, lohitamuktāmayāḥ
śākhā, aśmagarbhamayāṇi pattrāṇi, suvarṇamayāni puṣpāṇi,
raupyamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ
sphaṭikamayāni mūlāni, musāragalvamayāḥ skandhā, lohitamuktāmayā
viṭapā, aśmagarbhamayāḥ śākhāḥ, suvarṇamayāni
pattrāṇi, raupyamayāni puṣpāṇi, vaiḍūryamayāni phalāni ; keṣāṁcid
ānanda vṛkṣānāṁ musāragalvamayāni mūlāni, lohita-
muktāmayāḥ skandhā, aśmagarbhamayā viṭapāḥ, suvarṇa-
mayāḥ śākhā, raupyamayāni pattrāṇi, vaiḍūryamayāni puṣpāṇi,
sphaṭikamayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ
lohitamuktāmayāni mūlāny, aśmagarbhamayāḥ skandhāḥ, suvarṇamayā
viṭapā, raupyamayā śākhā, vaiḍūryamayāṇi pattrāṇi,
sphaṭikamayāni puṣpāṇi, musāragalvamayāni phalāni ; keṣāṁcid
ānanda vṛkṣāṇām aśmagarbhamayāni mūlāni, suvarṇamayāḥ
skandhā, raupyamayā viṭapā, vaiḍūryamayāḥ śākhāḥ,
sphaṭikamayāni pattrāni, musāragalvamayāni puṣpāṇi,
lohitamuktāmayāni phalāni ; keṣāṁcid ānanda vṛkṣāṇāṁ
saptaratnamayāni mūlāni, saptaratnamayāḥ skandhāḥ, saptaratnamayā
viṭapāḥ, saptaratnamayāḥ śākhāḥ, saptaratnamayāni
pattrāṇi, saptaratnamayāni puṣpāni, saptaratnamayāni phalāni.
 sarveṣāṁ cānanda teṣāṁ vṛkṣāṇāṁ mūlaskandhaviṭapaśākhā-
pattrapuṣpaphalāni mṛdūni sukhasaṁsparśāni sugandhīni ; vātena
preritānāṁ ca teṣāṁ valgumanojñanirghoṣo niścaraty,
asecanako 'pratikūlaḥ śravaṇāya.
 evaṁrūpair ānanda saptaratnamayair vṛkṣaiḥ saṁtataṁ tad
buddhakṣetraṁ samantāc ca kadalīstambhaiḥ saptaratnamayai
ratnatālapaṇktibhiś cānuparikṣiptaṁ, sarvataś ca hemajālapraticchannaṁ,
samantataś ca saptaratnamayaiḥ padmaiḥ saṁcchannaṁ.
santi tatra padmāny ardhayojanapramāṇāni, santi
yojanapramāṇāni, santi dvitricatuḥpañcayojanapramāṇāni,
santi yāvad daśayojanapramāṇāni. sarvataś ca ratnapadmāt
ṣaṭtriṁśadraśmikoṭīsahasrāṇi niścaranti. sarvataś ca
raśmimukhāt ṣaṭtriṁśadbuddhakoṭīsahasrāṇi niścaranti ; suvarṇa-
varṇaiḥ kāyair dvātriṁśan mahāpuruṣalakṣaṇadharair,
yāni pūrvasyāṁ diśy aprameyāsaṁkhyeyāsu lokadhātuṣu
gatvā, sattvebhyo dharmaṁ deśayanti.
evaṁ dakṣiṇapaścimottarāsu dikṣv adha ūrdhvam anuvidikṣu cānāvaraṇe loke
'prameyāsaṁkhyeyāṁl lokadhātūn gatvā, sattvebhyo dharmaṁ deśayanti.

17

 tasmin khalu punar ānanda buddhakṣetre sarvaśaḥ kālaparvatā
na santi, sarvato ratnaparvatāḥ. sarvaśaḥ sumeravaḥ
parvatarājānaḥ, sarvaśaś cakravāḍamahācakravāḍāḥ parvata-
rājāno, mahāsamudrāś ca na santi. samantāc ca tad
buddhakṣetraṁ samaṁ ramaṇīyaṁ pāṇitalajātaṁ nānāvidha-
ratnasaṁnicitabhūmibhāgam.
 evam ukta āyuṣmān ānando bhagavantam etad avocat : ye
punas te bhagavaṁś cāturmahārājakāyikā devāḥ sumerupārśva-
nivāsinas trāyastriṁśā vā sumerumūrdhni nivāsinas, te
kutra pratiṣṭhitāḥ. bhagavān āha : tat kiṁ manyase, ānanda,
ye ta iha sumeroḥ parvatarājasyopari yāmā devās, tuṣitā
devā, nirmāṇaratayo devāḥ, paranirmitavaśavartino devā,
brahmakāyikā devā, brahmapurohitā devā, mahābrahmaṇo
devā, yāvad akaniṣṭhā devāḥ, kutra te pratiṣṭhitā iti. āha :
acintyo bhagavan karmāṇāṁ vipākaḥ, karmābhisaṁskāraḥ.
bhagavān āha : labdhas tvayānandehācintyaḥ karmāṇāṁ
vipākaḥ, karmābhisaṁskāro ; na punar buddhānāṁ bhagavatām
acintyaṁ buddhādhiṣṭhānam. kṛtapuṇyānāṁ ca sattvānām
avaropitakuśalamūlānāṁ tatrācintyā puṇyā vibhūtiḥ. āha :
na me 'tra bhagavan kācit kāṁkṣā vā, vimatir vā,
vicikitsā vā. api tu khalv aham anāgatānāṁ sattvānāṁ
kāṁkṣāvimativicikitsāṁ nirghātāya tathāgatam etam arthaṁ
paripṛcchāmi. bhagavān āha : sādhu sādhv ānandaivaṁ te
karaṇīyam.

18

 tasyāṁ khalv ānanda sukhāvatyāṁ lokadhātau nānāprakārā
nadyaḥ pravahanti. santi tatra mahānadyo yojanavistārāḥ.
santi yāvad viṁśatitriṁśaticatvāriṁśatpañcāśad, yāvad yojana-
śatasahasravistārāḥ, dvādaśayojanāvedhāḥ ; sarvāś ca nadyaḥ
sukhavāhinyo, nānāsurabhigandhavārivāhinyo,
nānāratnaluḍitapuṣpasaṁghātavāhinyo, nānāmadhurasvaranirghoṣāḥ.
tāsāṁ cānanda koṭīśatasahasrāṅgasaṁprayuktasya
divyasaṅgītisaṁmūrcchitasya tūryasya kuśalaiḥ saṁpravāditasya,
tāvan manojñanirghoṣo niścarati. yathārūpas tāsāṁ mahā-
nadīnāṁ nirghoṣo niścarati, gambhīra, ājñeyo, vijñeyo, 'nelaḥ
karṇasukho hṛdayaṁgamaḥ, premaṇīyo, valgumanojño,
'secanako 'pratikūlaḥ, śravaṇīyo, 'cintyaśāntam anātmeti sukhaśravaṇīyo,
yas teṣāṁ sattvānāṁ śrotrendriyānāṁ bhāsam
āgacchanti.
 tāsāṁ khalu punar ānanda mahānadīnām ubhayatas
tīrāṇi nānāgandhavṛkṣaiḥ saṁtatāni, yebhyo nānāśākhāpattra-
puṣpamañjaryo 'valaṁbante. tatra ye sattvās tesu nadītīreṣv
ākāṁkṣanti, divyāṁ nirāmiṣāṁ ratikrīḍāṁ cānubhavituṁ,
teṣāṁ tatra nadīṣv avatīrṇānāṁ ākāṁkṣatāṁ gulphamātraṁ
vāri saṁtiṣṭhante ; ākāṁkṣatāṁ jānumātraṁ kaṭīmātraṁ
kakṣamātram, ākāṁkṣatāṁ kaṇṭhamātraṁ vāri saṁtiṣṭhante ;
divyāś ca ratayaḥ prādurbhavanti. tatra ye sattvā ākāṁkṣanti :
śītaṁ vāri bhavatv iti, teṣāṁ śītaṁ bhavati ; ye ākāṁkṣanty :
uṣṇaṁ bhavatv iti, teṣām uṣṇaṁ bhavati ; ye ākāṁkṣanti :
śītoṣṇaṁ bhavatv iti, teṣāṁ śītoṣṇam eva tad vāri
bhavaty anusukham.
 tāś ca mahānadyo divyatamālapattrāgarukālānusāritagaroraga-
sāracandanavaragandhavāsitavāriparipūrṇāḥ pravahanti ;
divyotpalapadmakumudapuṇḍarīkasaugandhikādipuṣpasaṁcchannā,
haṁsasārasacakravākakāraṇḍavaśukasārikākokilakuṇāla-
kalaviṅkamayūrādimanojñasvaratathāgatābhinirmitapakṣi-
saṁghaniṣevitapulinā, dhāturāṣṭropaśobhitāḥ, sūpatīrthā,
vikardamāḥ, suvarṇavālikāsaṁstīrṇāḥ. tatra yadā te sattvā
ākāṁkṣanti : īdṛśā asmākam abhiprāyāḥ paripūryantām iti,
tadā teṣāṁ tādṛśā evābhiprāyā dharmyāḥ paripūryante. yaś
cāsāv ānanda tasya vāriṇo nirghoṣas tāvad manojño niścarati,
yena sarvāvat tad buddhakṣetram abhijñāpyate. tatra ye
sattvā nadītīreṣu sthitā ākāṁkṣanti : māsmākam ayaṁ śabdaḥ
śrotrendriyābhāsam āgacchann iti, teṣāṁ sa divyasyāpi śrotrendriyasyābhāsaṁ
nāgacchati. yaś ca yaś ca yathārūpaṁ
śabdam ākāṁkṣanti śrotuṁ, sa tathārūpam evaṁ manojñaṁ
śabdaṁ śṛṇoti ; tad yathā ; buddhaśabdaṁ, dharmaśabdam,
saṁghaśabdaṁ, pāramitāśabdaṁ, bhūmiśabdaṁ, balaśabdaṁ,
vaiśāradyaśabdam, āveṇikabuddhadharmaśabdam, abhijñāśabdam,
pratisaṁvicchabdaṁ śūnyatānimittāpraṇihitānabhisaṁskāra-
ajātānutpādābhāvanirodhaśabdaṁ, śāntapraśāntopaśānta-
śabdaṁ, mahāmaitrīmahākaruṇāmahāmuditāmahopekṣāśabdam,
anutpattikadharmakṣāntyabhiṣekabhūmipratilambhaśabdaṁ ca
śṛṇoti. ta evaṁrūpāṁś chabdāṁś chrutvodāraprītiprāmodyaṁ
pratilabhante, vivekasahagataṁ, virāgasahagataṁ,
śāntasahagataṁ, nirodhasahagataṁ, dharmasahagataṁ, bodhi-
pariniṣpattikuśalamūlasahagataṁ ca.
 sarvaśaś cānanda sukhāvatyāṁ lokadhātāv akuśalaśabdo
nāsti ; sarvaśo nīvaraṇaśabdo nāsti ; sarvaśo 'pāyadurgativinipāta-
śabdo nāsti ; sarvaśo duḥkhaśabdo nāsti ; aduḥkhāsukha-
vedanāśabdo 'pi tāvad ānanda tatra nāsti ; kutaḥ punar
duḥkhaṁ duḥkhaśabdo vā bhaviṣyati.
 tad anenānanda paryāyeṇa sā lokadhātuḥ sukhāvaty
ucyate saṁkṣiptena, na punar vistareṇa. kalpo 'pi parikṣayaṁ
gacchet, sukhāvatyāṁ lokadhātau sukhakāraṇeṣu parikīrtayamāneṣu ;
na tv eva śakyaṁ teṣāṁ sukhakāraṇānāṁ
paryanto 'dhigantum.

19

 tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau ye sattvāḥ pratyājātāḥ pratyājaniṣyante vā, sarve ta evaṁrūpeṇa varṇena, balena, sthāmnārohapariṇāhenādhipatyena, puṇyasaṁcayenābhijñābhir vastrābharaṇodyānavimānakūṭāgāraparibhogair, evaṁrūpaśabdagandharasasparśāparibhogair, evaṁrūpaiś ca sarvopabhogaparibhogaiḥ samanvāgatāḥ ; tad yathāpi nāma devāḥ paranirmitavaśavartinaḥ.
 na khalu punar ānanda sukhāvatyāṁ lokadhātau sattvā
audārikaṁ kavaḍīkārāhāram āharanti. api tu khalu punar
yathārūpam evāhāram ākāṁkṣanti, tathārūpam āhṛtam eva
saṁjānanti. prīṇitakāyāś ca bhavanti, prīṇitagātrāḥ. na
teṣāṁ bhūyaḥ kāye prakṣepaḥ karaṇīyaḥ. te prīṇitakāyās
tathārūpāni gandhajātāny ākāṁkṣanti, tādṛśair eva
gandhajātair divyais tad-buddhakṣetraṁ sarvam eva nirdhūpitaṁ
bhavati. tatra yas taṁ gandhaṁ nāghrātukāmo bhavati,
tasya sarvaśo gandhasaṁjñāvāsanāpi na samudācarati. evaṁ
ye yathārūpāṇi gandhamālyavilepanacūrṇacīvaracchatradhvaja-
patākātūryāṇy ākāṁkṣanti, teṣāṁ tathārūpair evaṁ taiḥ
sarvaṁ tad-buddhakṣetraṁ parisphuṭaṁ bhavati.
 te yādṛśāni cīvarāṇy ākāṁkṣanti nānāvarṇāny anekaśatasahasravarṇāni, teṣāṁ tādṛśair eva cīvararatnaiḥ samaṁ tad-
buddhakṣetraṁ parisphuṭaṁ bhavati ; prāvṛtam eva cātmānaṁ
saṁjānanti.
 te yathārūpāṇy ābharaṇāny ākāṁkṣanti, tad yathā : śīrṣābharaṇāni
vā, karṇābharaṇāni vā, grīvahastapādābharaṇāni
vā, yad idaṁ : makuṭāni, kuṇḍalāni, kaṭakāṁ, keyūrāṁ,
vatsahārāṁ, rūcakahārāṁ, karṇikā, mudrikāḥ, suvarṇasūtrāṇi
mekhalāḥ, suvarṇajālāni, sarvaratnakaṁkaṇījālāni, te tathārūpair
ābharaṇair anekaratnaśatasahasrapratyuptaiḥ sphuṭaṁ
tad-buddhakṣetraṁ paśyanti sma. yad idam : ābharaṇavṛkṣa-
vastrais taiś cābharaṇair alaṁkṛtam ātmānaṁ saṁjānanti.
 te yādṛśaṁ vimānam ākāṁkṣanti, yad varṇaliṅgasaṁsthānaṁ,
yāvad ārohapariṇāho, nānāratnamayaniryūhaśata-
sahasrasamalaṁkṛtaṁ, nānādivyadūṣyasaṁstīrṇaṁ, vicitropadhāna-
vinyastaratnaparyaṅkaṁ, tādṛśam eva vimānaṁ teṣāṁ
purataḥ prādurbhavati. te teṣu manobhinirvṛteṣu vimāneṣu
saptāpsaraḥsahasraparivṛtāḥ puraskṛtā viharanti, krīḍanti
ramante paricārayanti.

20

na ca tatra lokadhātau devānāṁ manuṣyāṇāṁ vā nānātvam
asti, anyatra saṁvṛtivyavahāreṇa devā manuṣyā veti saṁkhyāṁ
gacchati. tad yathānanda, rājñaś cakravartinaḥ purato
manuṣyahīno manuṣyaṣaṇḍako na bhāsate, na tapati, na virocate,
na bhavati viśārado, na prabhāsvara, evam eva devānāṁ
paranirmitavaśavartināṁ purataḥ śakro devendro na bhāsate,
na tapati, na virocate, yad idam : udyānavimānavastrābharaṇair,
ādhipatyena vā, rddhyā vā, prātihāryeṇa vaiśvaryeṇa
vā ; na tu khalu punar dharmābhisamayena dharmaparibhogena
vā.
tatrānanda yathā devāḥ paranirmitavaśavartina evaṁ sukhāvatyāṁ lokadhātau manuṣyā draṣṭavyāḥ.

21

 tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau pūrvāhna-
kālasamaye pratyupasthite, samantāc caturdiśam ākula-
samākulā vāyavo vānti, yenātra ratnavṛkṣāṁś citrān, darśanīyān,
nānāvarṇān, anekavarṇān, nānāsurabhidivyagandhaparivāsitān
kṣobhayanti, saṁkṣobhayanti, īrayanti, samīrayanti ; 
yato bahūni puṣpaśatāni tasyāṁ ratnamayyāṁ pṛthivyāṁ
prapatanti manojñagandhāni darśanīyāni. taiś ca puṣpais
tadbuddhakṣetraṁ samantāt saptapauruṣaṁ saṁskṛtaṁ rūpaṁ
bhavati. tad yathāpi nāma kaścid eva puruṣaḥ kuśalaḥ
pṛthivyāṁ puṣpasaṁstaraṁ saṁstṛṇuyād, ubhābhyāṁ
pāṇibhāṁ samaṁ racayet sucitraṁ darśanīyam, evam etad
buddhakṣetraṁ taiḥ puṣpair nānāgandhavarṇaiḥ samantāt
saptapauruṣaṁ sphuṭaṁ bhavati. tāni ca puṣpajātāni mṛdūni
kācalindikasukhasaṁsparśāny ; aupamyamātreṇa yāni nikṣipte
pāde caturaṅgulam eva namanty, utkṣipte pāde caturaṅgulam
evānamanti. nirgate punaḥ pūrvāhnakālasamaye, tāni puṣpāni
niravaseṣam antardhīyante.
 atha tad-buddhakṣetraṁ viviktaṁ, ramyaṁ, śubhaṁ
bhavaty, aparikliṣṭais taiḥ pūrvapuṣpaiḥ. tataḥ punar 
api samantāc caturdiśaṁ vāyavo vānti, ye pūrvavad abhinavāni
puṣpāṇy abhiprakiranti. yathā pūrvāhna eva madhyāhne,
'parāhne kālasamaye, saṁdhyāyāṁ, rātryāḥ prathame
yāme, madhyame paścime ca yāme. taiś ca vātair vāyadbhir
nānāgandhaparivāsitais te sattvāḥ spṛṣṭāḥ santa, evaṁ
sukhasamarpitā bhavanti sma, tad yathāpi nāma nirodhasamāpanno
bhikṣuḥ.

22

 tasmiṁś cānanda buddhakṣetre sarvaśo 'gnicandrasūryagrahanakṣatratārārūpānāṁ tamo'ndhakārasya ca nāmadheyaprajñaptir api nāsti.
sarvaśo rātridivaprajñaptir api nāsty, anyatra tathāgatavyavahārāt. sarvaśaś cāgāraparigrahasaṁjñā nāsti.

23

 tasyāṁ khalu punar ānanda sukhāvatyāṁ lokadhātau kāle divyagandhodakameghā abhipravarṣanti.
divyāni sarvavarṇikāni kusumāni,
divyāni saptaratnāni,
divyaṁ candanacūrṇaṁ,
divyāś cchatradhvajapatākā abhipravarṣanti.
divyāni vimānāni,
divyāni vitānāni dhriyante,
divyāni ratnacchatrāṇi sacāmarāṇy ākāśe dhriyante.
divyāni vādyāni pravādyante.
divyāś cāpsaraso nṛtyanti sma.

24

 tasmin khalu punar ānanda buddhakṣetre ye sattvā
upapannā utpadyanta upapatsyante, sarve te niyatāḥ samyaktve
yāvan nirvāṇāt. tat kasya hetoḥ. nāsti tatra dvayo
rāśyor vyavasthānaṁ prajñaptir vā, yad idam : aniyatyasya
vā mithyātvaniyatasya vā. tad anenāpy ānanda paryāyeṇa
sā lokadhātuḥ sukhāvatīty ucyate saṁkṣiptena, na vistareṇa.
kalpo 'py ānanda parikṣayet, sukhāvatyāṁ lokadhātau
sukhakāraṇeṣu parikīrtayamāneṣu ; na ca teṣāṁ sukhakāraṇānāṁ
śakyaṁ paryanto 'dhigantum.

25

 atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā
abhāṣata :
  sarve pi sattvāḥ sugatā bhaveyuḥ,
  viśuddhajñānāḥ paramārthakovidā.
  te kalpakoṭīm atha vāpi uttarim,
  sukhāvatīvarṇa prakāśayeyuḥ.(1)

  kṣaye kalpakoṭīya vrajeyu tāś ca,
  sukhāvatīye na ca varṇa antaḥ.
  kṣayaṁ na gacchet pratibhā teṣāṁ
  prakāśayantāna tha varṇamālā.(2)

  ye lokadhātūṁ paramāṇusadṛśāṁ
  cchindeya bhindeya rajāṁś ca kuryāt,
  ato bahū uttari lokadhātū
  pūretva dānaṁ ratanehi dadyāt.(3)

  na tā kalāṁ pi upamā pi tasya
  puṇyasya bhontī pṛthulokadhātavaḥ,
  yal lokadhātūya sukhāvatīye
  śrutvaiva nāma bhavatīha puṇyaṁ (4)

  tato bahū puṇya bhaveta teṣāṁ,
  ye śraddhaṇeya jinavacanasaṁjñā.
  śraddhā hi mūlaṁ jagatasya prāptaye,
  tasmād dhi śrutvā vimatiṁ vinodayed, iti.(5)

evam aprameyaguṇavarṇā ānanda sukhāvatī lokadhātuḥ.

26

tasya khalu punar ānanda bhagavato 'mitābhasya tathāgatasya daśasu dikṣv ekaikasyāṁ diśi gaṅgānadīvālukāsameṣu buddhakṣetreṣu gaṅgānadīvālukāsamā buddhā bhagavanto nāmadheyaṁ parikīrtayante, varṇaṁ bhāṣante, yaśaḥ prakāśayanti, guṇam udīrayanti. tat kasya hetoḥ.
ye kecit sattvās tasya 'mitābhasya tathāgatasya nāmadheyaṁ śṛṇvanti, śrutvā cāntaśa ekacittotpādam apy adhyāśayena prasādasahagatam utpādayanti, sarve te 'vaivarttikatāyāṁ saṁtiṣṭhante 'nuttarāyāḥ samyaksaṁbodheḥ.

27

 ye cānanda kecit sattvās taṁ tathāgataṁ punaḥ punar ākārato manasīkariṣyanti, bahuparimitaṁ ca kuśalamūlam avaropayiṣyanti, bodhāya cittaṁ pariṇāmya tatra ca lokadhātāv upapattaye praṇidhāsyanti, teṣāṁ so 'mitābhas tathāgato 'rhan samyaksaṁbuddho maraṇakālasamaye pratyupasthite 'nekabhikṣugaṇaparivṛtaḥ puraskṛtaḥ sthāsyati.
tatas te taṁ bhagavantaṁ dṛṣṭvā prasannacittāḥ santi, tatraiva sukhāvatyāṁ lokadhātāv upapadyate.
ya ānandākāṁkṣata, kulaputro vā kuladuhitā vā, kim ity ahaṁ dṛṣṭa eva dharme
tam amitābhaṁ tathāgataṁ paśyeyam iti, tenānuttarāyāṁ
samyaksaṁbodhau cittam utpādyādhyāśayapatitayā saṁtatyā
tasmin buddhakṣetre cittaṁ saṁpreṣyopapattaye kuśalamūlāni
ca pariṇāmayitavyāni.

28

 ye punas taṁ tathāgataṁ na bhūyo manasīkariṣyanti, na ca bahuparimitaṁ kuśalamūlam abhīkṣṇam avaropayiṣyanti, tatra ca buddhakṣetre cittaṁ saṁpreṣayiṣyanti, teṣāṁ tādṛśenaiva so 'mitābhas tathāgato 'rhan samyaksaṁbuddho varṇasaṁsthānārohapariṇāhena bhikṣusaṁghaparivāreṇa, tādṛśa eva buddhanirmito maraṇakāle purataḥ sthāsyati, te tenaiva
tathagatadarśanaprasādālambanena samādhināpramuṣitayā smṛtyā cyutās, tatraiva buddhakṣetre pratyājaniṣyanti.

29

 ye punar ānanda sattvās taṁ tathāgataṁ daśacittotpādāṁ samanusmariṣyanti ; spṛhāṁś ca tasmin buddhakṣetre utpādayiṣyanti ;
gambhīreṣu ca dharmeṣu bhāṣyamāṇeṣu tuṣṭiṁ pratilapsyante, na vipatsyante, na viṣādam āpatsyante, na saṁsīdam āpatsyante ; 'ntaśa ekacittotpādenāpi taṁ tathāgataṁ manasikariṣyanti, spṛhāṁ cotpādayiṣyanti tasmin buddhakṣetre,
te 'pi svapnāntaragatās tam amitābhaṁ tathāgataṁ drakṣyanti ;
sukhāvatyāṁ lokadhātāv upapatsyante ;
'vaivarttikāś ca bhaviṣyanty anuttarāyāḥ samyaksaṁbodheḥ.

30

 imaṁ khalv ānandārthavasaṁ saṁpaśyantas, te tathāgatā daśasu dikṣv aprameyāsaṁkhyeyāsu lokadhātusu tasyāmitābhasya tathāgatasya nāmadheyaṁ parikīrtayanto, varṇān ghoṣayantaḥ, praśaṁsām abhyudīrayanti. tasmin khalu punar ānanda buddhakṣetre daśabhyo digbhya ekaikasyāṁ
diśi gaṅgānadīvālukopamā bodhisattvās tam amitābhaṁ tathāgatam upasaṁkrāmanti darśanāya, vandanāya, paryupāsanāya, paripraśnīkaraṇāya ; taṁ ca bodhisattvagaṇaṁ tāṁś ca buddhakṣetraguṇālaṁkāravyūhasaṁpadaviśeṣān draṣṭum.

31

 atha khalu bhagavāṁs tasyāṁ velāyām imam evārthaṁ
bhūyasyā mātrayā paridīpayann imā gāthā abhāṣata :

  yathaiva gaṅgāya nadīya vālikā,
  buddhāna kṣetrā purimena tāttakāḥ.
  yato hi te āgami buddha vanditum
  saṁbodhisattvā amitāyu nāyakaṁ.(1)

  bahupuṣpapuṭān gṛhītvā
  nānāvarṇa surabhī manoramān,
  okiranti naranāyakottamam
  amita-āyu naradevapūjitam.(2)

  tatha dakṣiṇapaścimottarāsu
  buddhāna kṣetrā diśatāsu tattakāḥ,
  yato yato āgami buddha vanditum
  saṁbodhisattvā amitāyu nāyakaṁ.(3)

  bahugandhapuṭān gṛhītvā
  nānāvarṇa surabhī manoramān,
  okiranti naranāyakottamaṁ
  amita-āyu naradevapūjitam.(4)

  pūjitva ca te bahubodhisattvān,
  vanditva pādām amitaprabhasya,
  pradakṣiṇīkṛtya vadanti caivaṁ :
  aho 'dbhutaṁ śobhati buddhakṣetraṁ.(5)

  te puṣpapuṭāhi samokiranti
  udagracittā atulāya prītaye,
  vācaṁ prabhāṣanti punas tu : nāyake,
  asmāpi kṣetraṁ siya evarūpaṁ.(6)

  taiḥ puṣpapuṭā iti kṣipta tatra
  cchatraṁ tadā saṁsthihi yojanāśatāṁ,
  svalaṁkṛtaṁ śobhati citradaṇḍaṁ,
  cchādeti buddhasya samantakāyaṁ.(7)

  te bodhisattvās tatha satkaritvā,
  kathā kathentī iti tatra tuṣṭaḥ :
  sulabdha lābhāḥ khalu tehi sattvaiḥ,
  yehī śrutaṁ nāma narottamasya.(8)

  asmehi pī lābha sulabdha pūrvā
  yad āgatasya ima buddhakṣetraṁ.
  paśyātha svapnopama kṣetra kīdṛśaṁ,
  yat kalpitaṁ kalpasahasra śāstunā.(9)

  paśyatha, buddho varapuṇyarāśiḥ,
  parīvṛtu śobhati bodhisattvaiḥ.
  amitābhasya ābhā amitaṁ ca tejaḥ,
  amitā ca āyur, amitaś ca saṁghaḥ.(10)

  smitaṁ karontī amitāyu nāthaḥ
  ṣaṭtriṁśatkoṭīnayutāni arciṣāṁ,
  ye niścaritvā mukhamaṇḍalābhaḥ
  sphuranti kṣetrāṇi sahasrakoṭīḥ.(11)

  tāḥ sarva arcīḥ punaretya tatra,
  mūrdhne ca astaṁgami nāyakasya.
  devamanuṣyā janayanti prītim,
  arcis tadā astam itā viditvā.(12)

  uttiṣṭhate buddhasuto mahāyaśā
  nāmnātha so hi avalokiteśvaraḥ :
  ko hetur atra bhagavan, ko pratyayaḥ,
  yena smitaṁ kurvasi lokanātha.(13)

  taṁ vyākarohī paramārthakovidā
  hitānukampī bahusattvamocakaḥ.
  śrutvā ti vācaṁ paramāṁ manoramāṁ,
  udagracittā bhaviṣyanti sattvāḥ.(14)

  ye bodhisattvā bahulokadhātuṣu
  sukhāvatīṁ prasthita buddhapaśyanā,
  te śrutva prītiṁ vipulāṁ janetvā,
  kṣipraṁ imaṁ kṣetra vilokayeyuḥ.(15)

  āgatya ca kṣetram idaṁ udāraṁ,
  ṛddhībalaṁ prāpuṇi kṣipram eva,
  divyaṁ ca cakṣus, tatha śrotra divyaṁ,
  jātismaraḥ paramatakovidāś ca.(16)

  amitāyu buddhas tada vyākaroti :
  mama hy ayaṁ praṇidhir abhūṣi pūrva.
  kathaṁ pi sattvāḥ śruṇiyāna nāmaṁ,
  vrajeyu kṣetraṁ mama nityam eva.(17)

  sa me aya praṇidhi prapūrṇa śobhanā,
  sattvāś ca enti bahulokadhātutaḥ.
  āgatya kṣipraṁ mama te 'ntikasmin
  avivarttikā bhontiha ekajātiyā.(18)

  tasmād ya icchatiha bodhisattvaḥ :
  mamāpi kṣetraṁ siya evarūpaṁ.
  ahaṁ pi sattvā bahu mocayeyaṁ,
  nāmena ghoṣena tha darśanena.(19)

  sa śīghraśīghraṁ tvaramāṇarūpaḥ,
  sukhāvatīṁ gacchatu lokadhātuṁ.
  gatvā ca pūrvam amitaprabhasya,
  pūjetu buddhāna sahasrakoṭī.(20)

  buddhāna koṭīṁ bahu pūjayitvā,
  ṛddhībalena bahu kṣetra gatvā,
  kṛtvāna pūjāṁ sugatāna santike,
  bhaktāgram eṣyanti sukhāvatī ta, iti.(21)

32

 tasya khalu punar ānanda bhagavato 'mitāyuṣas tathāgatasyārhataḥ
samyaksaṁbuddhasya bodhivṛkṣaḥ ṣoḍasayojanaśatāny
uccaitvenāṣṭau yojanaśatāny abhipralambitaśākhāpattrapalāśaḥ
pañcayojanaśatamūlārohapariṇāhaḥ, sadāpattraḥ
sadāpuṣpaḥ sadāphalo, nānāvarṇo 'nekaśatasahasravarṇo,
nānāpattro nānāpuṣpo nānāphalo, nānāvicitrarūpena samalaṁkṛtaś,
candrabhāsamaṇiratnaparisphuṭaḥ, śakrābhilagnamaṇiratnavicitritaś,
cintāmaṇiratnakīrṇaḥ, sāgaravaramaṇiratnasuvicitrito,
divyasamatikrāntaḥ, suvarṇasūtrābhipralambito, rūcakahāro
ratnahāro vajrāhāraḥ kaṭakahāro lohitamuktāhāro
nīlamuktāhāraḥ, siṁhalatāmekhalākalāparatnasūtrasarva-
ratnakañcukaśatābhivicitritaḥ, suvarṇajālamuktājālasarvaratna-
jālakaṅkaṇījālāvanato, makarasvastikanandyāvartyardhacandra-
samalaṁkṛtaḥ, kiṅkiṇīmaṇisauvarṇasarvaratnālaṁkāravibhūṣito,
yathāśayasattvavijñaptisamalaṁkṛtaś ca.
 tasya khalu punar ānanda bodhivṛkṣasya vātasamīritasya
yaḥ śabdaghoṣo niścarati, so 'parimāṇān lokadhātūn abhivijñāpayati.
tatrānanda yeṣāṁ sattvānāṁ bodhivṛkṣaśabdaḥ
śrotrāvabhāsam āgacchati, teṣāṁ śrotrarogo na pratikāṁkṣitavyo,
yāvad bodhiparyantam. yeṣāṁ cāprameyāsaṁkhyeyā-
cintyāmāpyāparimāṇānabhilāpyānāṁ sattvānāṁ bodhivṛkṣaś
cakṣuṣābhāsam āgacchati, teṣāṁ cakṣūrogo na pratikāṁkṣitavyo,
yāvad bodhiparyantam.
ye khalu punar ānanda sattvās tato bodhivṛkṣād gandhaṁ jighranti, teṣāṁ yāvad bodhiparyantaṁ na jātu ghrāṇarogaḥ pratikāṁkṣitavyaḥ.
ye sattvās tato bodhivṛkṣāt phalāny āsvādayanti, teṣāṁ yāvad
bodhiparyantaṁ na jātu jihvārogaḥ pratikāṁkṣitavyaḥ.
ye sattvās tasya bodhivṛkṣasyābhayā sphuṭā bhavanti,
teṣāṁ yāvad bodhimaṇḍaparyantaṁ na jātu kāyarogaḥ
pratikāṁkṣitavyaḥ.
ye khalu punar ānanda sattvās taṁ bodhivṛkṣaṁ dharmato nidhyāyanti, teṣāṁ tatropādāya yāvad bodhiparyantaṁ na jātu cittavikṣepaḥ pratikāṁkṣitavyaḥ. sarve ca te sattvāḥ sahadarśanāt tasya bodhivṛkṣasyāvaivarttikāḥ
saṁtiṣṭhante ; yad utānuttarāyāḥ samyaksaṁbodhes tisraś ca
kṣāntīḥ pratilabhante, yad idaṁ : ghoṣānugām anulomikāṁ
anutpattikadharmakṣāntiṁ ca ; tasyaivāmitāyuṣas tathāgatasya
pūrvapraṇidhānādhiṣṭhānena, pūrvajinakṛtādhikāratayā,
pūrvapraṇidhānaparicaryayoś ca susamāptayā, subhāvitayānū-
nāvikalatayā.

33

 tatra khalu punar ānanda ye bodhisattvāḥ pratyājātāḥ pratyājāyante pratyājaniṣyante vā, sarve ta ekajātipratibaddhās tata evānuttarāṁ samyaksaṁbodhim abhisaṁbhotsyante ;
sthāpayitvā praṇidhānavaśena ye te bodhisattvā mahāsiṁhanādanāditā,
udārasaṁnāhasamnaddhāḥ, sarvasattvaparinirvāṇābhiyuktāś ca.

34

 tasmin khalu punar ānanda buddhakṣetre ye śrāvakās
te vyomaprabhā, ye bodhisattvās te yojanakoṭīśatasahasraprabhāḥ ;
sthāpayitvā dvau bodhisattvau, yayoḥ prabhayā
sā lokadhātuḥ satatasamitaṁ nityāvabhāsasphuṭā.
 atha khalv āyuṣmān ānando bhagavantam etad avocat :
kiṁ nāmadheyau bhagavan tau satpuruṣau bodhisattvau
mahāsattvau. bhagavān āha : ekas tayor ānandāvalokiteśvara
bodhisattvo mahāsattvo, dvitīyaḥ sthāmaprāpto nāma. ita
evānanda buddhakṣetrāc cyutvā tatropapannau.

35

 tatra cānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ,
sarve te dvātriṁśatā mahāpuruṣalakṣaṇaiḥ samanvāgatāḥ,
paripūrṇagātrā, dhyānābhijñākovidāḥ, prajñāprabhedakovidāḥ,
kuśalās, tīkṣṇendriyāḥ, susaṁvṛtendriyā, ājñātendriyā, adīnācalendriyāḥ,
pratilabdhakṣāntikā anantāparyantaguṇāḥ.

36

 tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ
pratyājātāḥ, sarve te 'virahitā buddhadarśanena dharmaśravaṇenāvinipāta-
dharmāṇo, yāvad bodhiparyantaṁ. sarve ca
te tatropādāya na jātv ajātismarā bhaviṣyanti, sthāpayitvā
tathārūpeṣu kalpasaṁkṣobheṣu ye pūrvasthānapraṇihitāḥ
pañcasu kaṣāyeṣu vartamāneṣu, yadā buddhānāṁ bhagavatāṁ
loke prādurbhāvo bhavati, tad yathāpi nāma mamaitarhi.

37

 tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve ta ekapurobhaktenānyalokadhātūṁ gatvānekani buddhakoṭīnayutaśatasahasrāṇy upatiṣṭhanti, yāvac cākāṁkṣanti buddhānubhāvena te yathā cittam utpādayanty :
evaṁrūpaiḥ puṣpadīpadhūpagandhamālyavilepanacūrṇa-cīvaracchatradhvajapatākāvaijayantītūryasaṁgītivādyaiḥ pūjāṁ kuryāma iti, teṣāṁ sahacittotpādāt tathārūpāṇy eva sarvapūjāvidhānāni pāṇau prādurbhavanti.
te taiḥ puṣpair yāvad vādyais teṣu buddheṣu bhagavatsu pūjāṁ kurvanto bahvaparimāṇāsaṁkhyeyaṁ kuśalamūlam upacinvanti.
sacet punar ākāṁkṣanty : evaṁrūpāḥ puṣpapuṭāḥ pāṇau prādurbhavanti,
teṣāṁ sahacittotpādān nānāvarṇā anekavarṇā nānāgandhā divyāḥ
puṣpapuṭāḥ pāṇau prādurbhavanti. te tais tathārūpaiḥ
puṣpapuṭaiḥ tān buddhān bhagavato 'vakiranti sma, abhyavakiranty,
abhiprakiranti.
teṣāṁ ca yaḥ sarvaparīttaḥ puṣpapuṭa utsṛṣṭo, daśayojanavistāram puṣpacchatraṁ prādurbhavanti.
upary antarīkṣe dvitīye cānutsṛṣṭe, na prathamo dharaṇyāṁ prapatati.
santi tatra puṣpapuṭā ya utsṛṣṭāḥ santo viṁśatiyojanavistārāṇi puṣpacchatrāṇy upary antarīkṣe prādurbhavanti.
santi triṁśatcatvāriṁśatpañcāśat, santi yojanaśatasahasravistārāṇi puṣpacchatrāṇy upary antarīkṣe prādurbhavanti.
tatra ya udāraṁ prītiprāmodyaṁ saṁjanayanty ;
udāraṁ ca cittaudbilyaṁ pratilabhyante ; te bahv aparimitam
asaṁkhyeyaṁ ca kuśalamūlam avaropya, bahūni
buddhakoṭīnayutaśatasahasrāṇy upasthāyaikapūrvāhnena punar
api sukhāvatyāṁ lokadhātau pratiṣṭhante, tasyaivāmitāyuṣas
tathāgatasya pūrvapraṇidhānādhiṣṭhānaparigraheṇa, pūrvapraṇidhāna-
samṛddhiparipūryānūnayā suvibhaktābhāvitayā.

38

 tasmin khalu punar ānanda buddhakṣetre ye bodhisattvāḥ pratyājātāḥ, sarve te sarvajñatāsahagatām eva dharmakathāṁ kathyanti.
na ca tatra buddhakṣetre sattvānāṁ kācit parigrahasaṁjñāsti, sarvaṁ tad-buddhakṣetraṁ samanucaṁkramamāṇā, anuvicaranto na ratiṁ nāratim utpādayanti.
prakrāmantas tāś cānupekṣā evaṁ prakrāmanti, na sāpekṣāḥ sarvaśas caiṣām evaṁ cittam nāsti.
 tatra khalu punar ānanda sukhāvatyāṁ lokadhātau ye sattvāḥ pratyājātā, nāsti teṣām anyātakasaṁjñā,
nāsti svakasaṁjñā,
nāsti mamasaṁjñā,
nāsti vigraho,
nāsti vivādo,
nāsti virodho,
nāsti asamacittaḥ ;
samacittās te, hitacittā, maitracittā,
mṛducittāḥ, snigdhacittāḥ, karmaṇyacittāḥ, prasannacittāḥ,
sthiracittā, vinīvaraṇacittā, akṣubhitacittā, aluḍitacittāḥ,
prajñāpāramitācaryācaraṇacittāś, cittādhārabuddhipraviṣṭāḥ,
sāgarasamāḥ prajñayā, merusamā buddhyānekaguṇasaṁnicayā,
bodhyaṅgasaṁgītyā vikrīḍitā, buddhasaṁgītyābhiyuktā ;
māṁsacakṣuḥ praticinvanti.
divyaṁ cakṣur abhinirharanti.
prajñācakṣurgatiṁgatāḥ, dharmacakṣuḥpāraṁgatāḥ ;
buddhacakṣur niṣpādayanto, deśayanto, dyotayanto, vistāreṇa prakāśayanto ; 'saṅgajñānam abhinirharantas, traidhātukasamatayābhiyuktā, dāntacittāḥ, śāntacittāḥ, sarvadharmānupalabdhisamanvāgatāḥ, samudayaniruktikuśalā, dharmaniruktisamanvāgatā, hārāhārakuśalā, nayānayasthānakuśalā ; lokikīṣu
kathāsv anapekṣā viharanti. lokottarābhiḥ kathābhiḥ sāraṁ pratyayanti.
sarvadharmaparyeṣṭikusalāḥ, sarvadharmaprakṛtivyupasamajñānavihārino, 'nupalambhagocarā, niṣkiñcanā, nirupādānā, niścintā, nirupāyāsā, anupādāya suvimuktā, anaṅgaṇā, aparyantasthāyino, 'bhijñāsv amūlasthāyino, 'saṅgacittā, anavalīnā, gambhīreṣu dharmeṣv abhiyuktā na saṁsīdanti. duranubodhabuddhajñānapraveśodgatā, ekāyatanamārgānuprāptā,
nirvicikitsās, tīrṇakathaṁkathā, aparapratyayajñānā, anadhimāninaḥ ; sumerusamā jñāne 'bhyudgatāḥ ; sāgarasamā buddhyākṣobhyā ; candrasūryaprabhātikrāntāḥ prajñayā, pāṇḍarasuśuklaśubhacittayā ca ; uttaptahemavrṇasadṛaśāvabhāsanirbhāsaguṇapradhānatayā ca ; vasuṁdharāsadṛśāḥ sarvasattvaśubhāśubhakṣapanatayā ; apsadṛśāḥ sarvakleśamalanidhāvanapravāhanatayā ; agnirājasadṛśāḥ sarvadharmamanyanākleśanirdahanatayā ; vāyusadṛśāḥ sarvalokāsaṁjanatayā ; ākāśasadṛśāḥ sarvadharmanairvedhikatayā, sarvaśo niṣkiṁcanatayā ca.
padmasadṛśāḥ sarvalokānupaliptayā ; kālānusārimahāmeghasadṛśā
dharmābhigarjanatayā ; mahāvṛṣṭisadṛśā dharmasalilābhivarṣaṇatayā ;
ṛṣabhasadṛśā mahāgaṇābhibhavanatayā ;
mahānāgasadṛśāḥ paramasudāntacittatayā ; bhadrāśvājāneyasadṛśāḥ
suvinītatayā ; siṁhamṛgarājasadṛśā vikramavaiśāradyāsaṁtrastatayā ;
nyagrodhadrumarājasadṛśāḥ sarvasattvaparitrāṇatayā ;
sumeruparvatarājasadṛśāḥ sarvaparavādyakampanatayā ;
gaganasadṛśā aparimāṇamaitrībhāvanatayā ; mahābrahmasamāḥ
sarvakuśalamūladharmādhipatyapūrvaṁgamanatayā ;
pakṣisadṛśāḥ saṁnicayasthānatayā ; garuḍadvijarājasadṛśāḥ
parapravādividhvaṁsanatayā ; udumbarapuṣpasadṛśā
durlabhotpattyarthitayā ; nāgavat susamāhitā, avikṣiptā, ajihmendriyā ;
viniścayakuśalāḥ, kṣāntisaurabhyabahulā ; anīrṣyakāḥ
parasaṁpattyaprārthatayā. viśāradā dharmakathāsv ;
atṛptā dharmaparyeṣṭau ; vaiḍūryasadṛśāḥ śīlena ; ratnākarāḥ
śrutena ; mañjusvarā mahādharmadundubhighoṣena ; mahādharmabherīṁ
parāghnanto ; mahādharmaśaṅkham āpūrayanto ;
mahādharmadhvajām ucchrāpayanato ; mahādharmolkāṁ
prajvālayantaḥ ; prajñāvilokino, 'saṁmūḍhā, nirdoṣāḥ,
śāntākhilāḥ, śuddhā, nirāmagandhā, alubdhāḥ, saṁvibhāgaratā,
muktatyāgāḥ, prasṛtapāṇayo, dānasaṁvibhāgaratā dharmāmiṣābhyām,
dāne 'matsariṇo, 'saṁsṛṣṭā, anuttrastamānasā,
viraktā, dhīrā, vīrā, dhaureyā, dhṛtimanto, hrīmanto, 'sādṛśyā,
nirargaḍā, prāptābhijñāḥ, suratāḥ sukhasaṁvāsā, arthakarā,
lokapradyotā, nāyakā, nandīrāgānunayapratighāḥ, prahīṇāḥ,
śuddhāḥ, śokāpagatā, nirmalās, trimalaprahīṇā, vikrīḍitābhijñā,
hetubalikāḥ, praṇidhānabalikā, ajihmā, akuṭilāḥ.
 ye te bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlā,
utpāṭitamānaśalyā, apagatarāgadveṣamohāḥ, śuddhāḥ, śuddhādhimuktā,
jinavarapraśastā, lokapaṇḍitā, uttaptajñānasamudgatā,
jinastutās, cittaudbilyasamanvāgatāḥ, śūrā, dṛḍhā, asamā,
akhilā, atulā, arajasaḥ, sahitā, udārā, ṛṣabhā, hrīmanto,
dhṛtimantaḥ, smṛtimanto, matimanto, gatimantaḥ, prajñāśastrapraharaṇāḥ,
puṇyavanto, dyutimanto, vyapagatakhilamalaprahīṇā,
abhiyuktāḥ sātatyeṣu dharmeṣu.
 īdṛśā ānanda tasmin buddhakṣetre bodhisattvā mahāsattvāḥ
saṁkṣiptena. vistareṇa punaḥ sacet kalpakoṭīnayutaśatasahasrasthitikenāpy
āyuṣpramāṇena tathāgato nirdiśed, na tv eva
śakyaṁ teṣāṁ satpuruṣāṇāṁ guṇaparyanto 'dhigantum. na ca
tathāgatasya vaiśāradyopacchedo bhavet. tat kasya hetoḥ. ubhayam
apy etad ānandācintyam atulyam, yad idam : teṣāṁ
ca bodhisattvānāṁ guṇās tathāgatasya cānuttaraṁ prajñāpratibhānam. 

39

api cānanda uttiṣṭha paścānmukho bhūtvā, puṣpāṇy avakīryāñjaliṁ
pragṛhya, praṇipata. eṣāsau dig, yatra sa bhagavān
amitābhas tathāgato 'rhan samyaksaṁbuddhas tiṣṭhati dhriyate
yāpayati, dharmaṁ ca deśayati ; virajo viśuddho, yasya
taṁ nāmadheyam anāvaraṇaṁ daśadiśi loke vighuṣṭam ekaikasyāṁ
diśi ganadīvālikāsamā buddhā bhagavanto varṇayanti,
stuvanti, praśaṁsanty, asakṛd asakṛd asaṅgavācāprativākyāḥ.
evam ukta, āyusmān ānando bhagavantam
etad avocat : icchāmy ahaṁ bhagavantaṁ tam amitābham
amitaprabham amitāyuaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ
draṣṭum, tāṁś ca bodhisattvān mahāsattvān
bahubuddhakoṭīnayutaśatasahasrāvaropitakuśalamūlān. samanantarābhāṣitā
cāyuṣmatānandeneyaṁ vāk, atha tāvad eva
so 'mitābhas tathāgato 'rhan samyaksaṁbuddhaḥ svapāṇitalāt
tathārūpāṁ prabhāṁ prāmuñcat, yayedaṁ koṭīśatasahasratamaṁ
buddhakṣetraṁ mahatāvabhāsena sphuṭam abhūt.
 tena khalv api samayena sarvatra koṭīśatasahasrabuddhakṣetrāṇāṁ,
ye kecit kālaparvatā vā, ratnaparvatā vā,
merumahāmerumucilindamahāmucilindacakravāamahācakravāḍā
vā, bhittayo vā, stambhā vā, vṛkṣagahanodyānavimānāni
vā divyamānuṣyakāni, tāni sarvāṇi tasya tathāgatasya tayā
prabhayābhinirbhinnāny abhūvan, samabhibhūtāni.
 tad yathāpi nāma puruṣo vyāmamātrake sthito dvitīyaṁ
puruṣaṁ pratyavekṣata āditye 'bhyudgata ; evam evāsmin
buddhakṣetre bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣa-
gandharvāsuragaruḍakinnaramahoragāś ca tasyāṁ velāyām
adrākṣus tam amitābhaṁ tathāgatam arhantaṁ samyaksaṁbuddhaṁ,
sumerum iva parvatarājānaṁ sarvakṣetrābhyudgatam,
sarvadiso 'bhibhūya, bhāsamānaṁ tapantaṁ virocamānaṁ
bibhrājamānaṁ, taṁ ca mahāntaṁ bodhisattvagaṇaṁ, taṁ ca
bhikṣusaṁghaṁ, yad idaṁ buddhānubhāvena tasyāḥ prabhayāḥ
pariśuddhatvāt.
 tad yatheyaṁ mahāpṛthivy ekodakajātā bhavet, tatra na
vṛkṣā, na parvatā, na dvīpā, na tṛṇagulmauṣadhivanaspatayo,
na nadīśvabhraprapātāḥ prajñāyeran, anyatraikārṇavībhūtamahāpṛthivy
aikā syāt ; evam eva tasmin buddhakṣetre nāsty
anyat kiṁcil liṅgaṁ vā, nimittaṁ vānyatraiva vyāmaprabhāḥ
śrāvakās, te ca yojanakoṭīśatasahasraprabhā bodhisattvāḥ, sa
ca bhagavān amitābhas tathāgato 'rhan samyaksaṁbuddhas,
taṁ ca śrāvakagaṇaṁ taṁ ca bodhisattvagaṇam abhibhūya,
sarvā diśaḥ prabhāsayan saṁdṛśyate.
 tena khalv api samayena tasyāṁ sukhāvatyāṁ lokadhātau
bodhisattvāḥ śrāvākadevamanuṣyāś ca sarve ta imāṁ lokadhātuṁ,
śākyamuniṁ ca tathāgataṁ mahatā bhikṣusaṁghena
parivṛtaṁ paśyanti sma, dharmaṁ ca deśayantam.

40

 tatra khalu bhagavān ajitaṁ bodhisattvaṁ mahāsattvam
āmantrayate sma : paśyasi tvam ajitāmuṣmin buddhakṣetre
guṇālaṁkāravyūhasaṁpadam ; upariṣṭāś cāntarīkṣa ārāmaramaṇīyāni,
vanaramaṇīyāny, udyānaramaṇīyāni, nadīpuṣkiriṇīramaṇīyāni,
nānāratnamayotpalapadmakumudapuṇḍaṛīkākīrṇāni ;
adhastāc ca dharaṇitalam upādāya, yāvad akaniṣṭhabhavanād,
gaganatalaṁ puṣpābhikīrṇaṁ, puṣpāvalisamupaśobhitaṁ,
nānāstambhapaṅktiparisphuṭaṁ tathāgatābhinirmita-
nānādvijasaṁghaniṣevitam. āha : paśyāmi bhagavan, bhagavān
āha : paśyasi punas tvam ajitaitān aparān dvijasaṁghān
sarvabuddhakṣetrān buddasvareṇābhijijñāpayanti, yenaite
bodhisattvā nityam avirahitā buddhānusmṛtyā. āha : paśyāmi
bhagavan. bhagavān āha : paśyasi tvam ajitātra buddhakṣetre
amūn sattvān yojanaśatasahasrakeṣu vimāneṣv abhirūḍhān,
antarīkṣe 'saktān krāmataḥ. āha : paśyāmi bhagavan.
bhagavān āha : tat kiṁ manyase 'jita ; asti kiṁcin
nānātvaṁ devānāṁ vā paranirmitavaśavartināṁ sukhāvatyām
lokadhātau manuṣyaṇāṁ vā. āha : ekam apy ahaṁ bhagavan
nānātvaṁ na samanupaśyāmi. yāvad maharddhikā atra
sukhāvatyāṁ lokadhātau manuṣyāḥ. bhagavān āha : paśyasi
punas tvam ajita tatra sukhāvatyāṁ lokadhātāv ekeṣāṁ
manuṣyāṇām udāreṣu padmeṣu garbhāvāsam. āha ; tad yathāpi
nāma bhagavan trayaśtriṁśā devā yāmā devā vā, pañcāśadyojanakeṣu
vā, yojanaśatikeṣu vā, pañcayojanaśatikeṣu vimāneṣu praviṣṭāḥ krīḍanti, ramanti, paricārayanti ;
evam evāhaṁ bhagavan atra sukhāvatyāṁ lokadhātāv ekeṣāṁ manuṣyāṇām udārapadmeṣu garbhāvāsaṁ paśyāmi.

41

 santi khalu punar atra bhagavan sattvā ya upapādukāḥ
padmeṣu paryaṅkaiḥ prādurbhavanti. tat ko 'tra bhagavan
hetuḥ, kaḥ pratyayo, yad anye punar garbhāvāse prativasanti ;
anye punar upapādukāḥ paryaṅkaiḥ padmeṣu prādurbhavanti.
bhagavān āha : ye te 'jita bodhisattvā anyeṣu buddhakṣetreṣu
sthitāḥ sukhāvatyāṁ lokadhātāv upapattaye vicikitsām
utpādayanti, tena cittena kuśalamūlāny avaropayanti,
teṣām atra garbhāvāso bhavati. ye punar nirvicikitsāś cchinnakāṁkṣāḥ
sukhāvatyāṁ lokadhātāv upapattaye kuśalamūlāny
avaropayanti, buddhānāṁ bhagavatām asaṅgajñānam avakalpayanty
abhiśraddhadhaty adhimucyante ; tatropapādukāḥ
padmeṣu paryaṅkaiḥ prādurbhavanti. ye te 'jita bodhisattvā
mahāsattvā anyatrabuddhakṣetrasthāś cittam utpādayanty
amitābhasya tathāgatasyārhataḥ samyaksaṁbuddhasya darśanāya,
na vicikitsām utpādayanti, na kāṁkṣanty asaṅgabuddhajñānaṁ,
svakucalamūlaṁ cābhiśraddhadhati, teṣām
aupapādukānāṁ paryaṅkaiḥ padmeṣu prādurbhūtānāṁ
muhūrtamātreṇaivaivaṁrūpaḥ kāyo bhavati, tad yathānyeṣāṁ
ciropapannānāṁ sattvānām.
 paśyājita prajñādaurbalyaṁ prajñāvaimātraṁ prajñāparihāṇiṁ
prajñāparīttatāṁ, yatra hi nāma pañcavarṣaśatāni parihīṇā
bhavanti buddhadarśanād, bodhisattvadarśanāt, saddharmadarśanād,
dhārmasaṁkathyāt ; kuśalamūlacaryāyāḥ parihīṇā
bhavanti sarvakuśalamūlasaṁpatter, yad idaṁ vicikitsāpatitaiḥ
saṁjñāmanasikāraiḥ.
 tad yathājita rājñaḥ kṣatriyasya mūrdhānābhiṣiktasya
bandhanāgāraṁ bhavet, sarvasauvarṇavaiḍūryapratyuptam,
avasaktapaṭṭamālyadāmakalāpaṁ, nānāraṅgavitatavitānaṁ,
dūṣyapaṭṭasaṁcchannaṁ, nānāmuktakusumābhikīrṇam, udāraṁ,
dhūpanirdhūpitaṁ, prāsādaharmyagavākṣavedikātoraṇavicitra-
sarvaratnapratimaṇḍitaṁ, hemaratnakaṁkaṇījālasaṁcchannaṁ,
caturasraṁ, catuḥsthūṇaṁ caturdvāraṁ, catuḥsopānakam.
tatra tasya rājñaḥ putraḥ kenacid eva kṛtyena prakṣipto
jāmbūnadasuvarṇamayair nigaḍair baddho bhavati. tasya
ca tatra paryaṅkaḥ prajñaptaḥ syād, anekagoṇikāstīrṇas,
tūlikāpalālikāstīrṇaḥ, kācilindikasukhasaṁsparśaḥ, kāliṅga-
prāvaraṇasottarapaṭacchadana, ubhayāntalohitopadhānaś, citro,
darśanīyaḥ.
sa tatrābhiniṣaṇṇo vābhinipanno vā bhavet. bahu cāsyānekavidhaṁ śucipraṇītaṁ pānabhojanaṁ tatropanāmyet.
tat kiṁ manyase 'jita ; udāras tasya rājaputrasya sa paribhogo
bhavet. āha : udāro bhagavan. bhagavān āha : tat kiṁ
manyase 'jita ; api tv āsvādayet, sa tan nigamayed vā,
tena vā tuṣṭiṁ vidyāt. āha : no hīdaṁ bhagavan. api tu
khalu punar yena vyapanītena rājñā tatra bandhanāgāre
prakṣipto bhavet, sa tato mokṣam evākāṁkṣayet. abhijātān
kumārān amātyān stryāgārān śreṣṭhino gṛhapatīn koṭṭarājño
vā paryeṣed, ya enaṁ tato bandhanāgārāt parimocayeyuḥ.
kiṁ cāpi bhagavaṁs tasya kumārasya tatra bandhanāgāre
nābhiratiḥ. nātra parimucyate, yāvan na rājā prasādam upadarśayati.
bhagavān āha : evam evājita, ye te bodhisattvāḥ
vicikitsāpatitāḥ kuśalamūlāny avaropayanti, kāṁkṣanti
buddhajñānam asamasamajñānaṁ, kiṁ cāpi te buddhanāmaśravaṇena,
tena ca cittaprasādamātreṇātra sukhāvatyāṁ
lokadhātāv upapadyante. na tu khalv aupapādukāḥ padmeṣu
paryaṅkaiḥ prādurbhavanti. api tu padmeṣu garbhāvāse
prativasanti. kiṁ cāpi teṣāṁ tatrodyānavimānasaṁjñāḥ
saṁtiṣṭhante. nāsty uccāraprasrāvaṁ, nāsti kheṭasiṁhānakaṁ,
na pratikūlaṁ manasaḥ pravartate. api tu khalu punaḥ
pañca varṣaśatāni virahitā bhavanti buddhadarśanena,
dharmaśravaṇena, bodhisattvadarśanena, dharmasāṁkathyaviniścayena,
sarvakuśaladharmacaryābhiś ca. kiṁ cāpi te
tatra nābhiramante, na tuṣṭiṁ vidanti. api tu khalu punaḥ
pūrvāparādhaṁ kṣapayitvā, te bhūyas tataḥ paścān niṣkrāmanti.
na caiṣāṁ tato niṣkrāmatāṁ niṣkramaḥ prajñāyata, ūrdhvam
adhas tiryag vā.
 paśyājita ; yatra hi nāma pañcabhir varṣaśatair bahūni
buddhakoṭīnayutaśatasahasrāṇy upasthātavyāni, bahvasaṁkhyeyāprameyāni
ca kuśalamūlāny avaropayitavyāni ca syuḥ.
buddhadharmāś ca parigṛhītavyāḥ. tat sarvaṁ vicikitsādoṣeṇa
virāgayanti. paśyājita kiyan mahate 'narthāya
bodhisattvānāṁ vicikitsā saṁvartata iti.
 tasmāt tarhy ajita ; bodhisattvair nirvicikitsair bodhāya
cittam utpādya, kṣipraṁ sarvasattvahitasukhādhānāya
sāmarthāpratilambhārthaṁ, sukhāvatyāṁ lokadhātāv
upapattaye kuśalamūlāni pariṇāmayitavyāni, yatra bhagavān
amitāyus tathāgato 'rhan samyaksaṁbuddhaḥ.

42

 evam ukte, 'jito bodhisattvo bhagavantam etad avocat :
kiyantaḥ punar bhagavan bodhisattvā ito buddhakṣetrāt
pariniṣpannā, anyeṣāṁ vā buddhānāṁ bhagavatām antikād
ye sukhāvatyāṁ lokadhātāv upapatsyante. bhagavān āha :
ito hy ajita buddhakṣetrād dvāsaptatikoṭīnayutāni bodhisattvānāṁ
pariniṣpannāni, yāni sukhāvatyāṁ lokadhātāv upapatsyante,
pariniṣpannānām avaivarttikānāṁ bahubuddhakoṭī-
śatasahasrāvaropitaiḥ kuśalamūlaiḥ. kaḥ punar vādas, tataḥ
parīttataraiḥ kuśalamūlaiḥ.

1 duprasahasya tathāgatasyāntikād aṣṭādaśakoṭīnayutāni bodhisattvānāṁ sukhāvatyāṁ lokadhātāv upapatsyante ;

2 pūrvāntare digbhāge ratnākaro nāma tathāgato viharati. tasyāntikān navatibodhisattvakoṭyaḥ sukhāvatyām lokadhātāv upapatsyante ;

3 jyotiprabhasya tathāgatasyāntikād dvāviṁśatibodhisattvakoṭyaḥ
sukhāvatyāṁ lokadhātāv upapatsyante ;

4 amitaprabhasya tathāgatasyāntikāt pañcaviṁśatibodhisattvakoṭyaḥ
sukhāvatyāṁ lokadhātāv upapatsyante ;

5 lokapradīpasya tathāgatasyāntikāt ṣaṣṭibodhisattvakoṭyaḥ sukhāvatyāṁ lokadhātāv upapatsyante ;

6 nāgābhibhuvas tathāgatasyāntikāt catuḥṣaṣtibodhisattvakoṭyaḥ sukhāvatyām lokadhātāv upapatsyante ;

7 virajaprabhasya tathāgatasyāntikāt pañcaviṁśatibodhisattvakoṭyaḥ sukhāvatyāṁ lokadhātāv upapatsyante ;

8 sihasya tathāgatasyāntikād aṣṭādaśabodhisattvasahasrāṇi sukhāvatyāṁ lokadhātāv upapatsyante ;

9 śrīkūasya tathāgatasyāntikād ekāśītibodhisattvakoṭīnayutāni sukhāvatyāṁ lokadhātāv upapatsyante ;

10 narendrarājasya tathāgatasyāntikād daśabodhisattvakoṭīnayutāni sukhāvatyāṁ lokadhātāv upapatsyante ;

11 balābhijñasya tathāgatasyāntikād dvādaśabodhisattvasahasrāṇi sukhāvatyāṁ lokadhātāv upapatsyante ;

12 pupadhvajasya tathāgatasyāntikāt pañcaviṁśatir vīryaprāptā bodhisattvakoṭya ekaprasthānasaṁsthitā ekenāṣṭāhena navanavatikalpakoṭīnayutaśatasahasrāṇi paścānmukhīkṛtya yāḥ sukhāvatyāṁ lokadhātāv upapatsyante ;

13 jvalanādhipates tathāgatasyāntikād dvādaśabodhisattvakoṭyaḥ sukhāvatyāṁ lokadhātāv upapatsyante ;

14 vaiśāradyaprāptasya tathāgatasyāntikād ekonasaptatir bodhisattvakoṭyo yāḥ sukhāvatyāṁ lokadhātāv upapatsyante ;
 amitābhasya tathāgatasya darśanāya, vandanāya, paryupāsanāya paripṛcchanāyai paripraśnīkaraṇāya.  

etenājita paryāyeṇa paripūṛṇakalpakoṭīnayutaṁ nāmadheyāni parikīrtayeyaṁ teṣāṁ tathāgatānām, yebhyas te bodhisattvā upasaṁkrāmanti sukhāvatīṁ lokadhātuṁ tam amitābhaṁ tathāgataṁ draṣṭuṁ vandituṁ paryupāsituṁ, na ca śakyaḥ paryanto 'dhigantum.

43

 paśyājita kiyat sulabdhalābhās te sattvā ye 'mitābhasya
tathāgatasyārhataḥ samyaksaṁbuddhasya nāmadheyaṁ
śroṣyanti, napi te sattvā hīnādhimuktikā bhaviṣyanti,
ye 'ntaśa ekacittaprasādam api tasmin tathāgate pratilapsyante,
'smiṁś ca dharmaparyāye.
 tasmāt tarhy ajita ; ārocayāmi vaḥ, prativedayāmi vaḥ,
sadevakasya lokasya purato 'sya dharmaparyāyasya sravaṇāya,
trisāhasramahāsāhasram api lokadhātum agniparipūṛṇām
avagāhyātikramyaikacittotpādam api vipratisāro na kartavyaḥ.
tat kasya hetoḥ.
bodhisattvakoṭyo hy ajitāśravaṇād eṣām evaṁrūpāṇāṁ dharmaparyāyāṇāṁ vivartante 'nuttarāyāḥ samyaksaṁbodheḥ.
tasmād asya dharmaparyāyasyādhyāśayena śravaṇodgrahaṇadhāraṇārthāṁ, paryavāptaye,
vistareṇa saṁprakāśanārthāya, bhāvanārthaṁ ca, sumahadvīryam
ārabdhavyam. antaśa ekarātrim divasam apy, eka-
godohamātram apy antaśaḥ, pustakagatāvaropitam api kṛtvā
sulikhito dhārayitavyaḥ, śastṛsaṁjñā ca tatrotpādāya kartavyā,
icchadbhiḥ kṣipram aparimitān sattvān avaivarttikāṁś
cānuttarāyāṁ samyaksaṁbodhau pratiṣṭhāpayituṁ, taṁ ca
tasya bhagavato 'mitābhasya tathāgatasya buddhakṣetraṁ
draṣṭum. ātmanaś ca visiṣṭāṁ buddhakṣetraguṇālaṁkāravyūhasaṁpadaṁ
parigṛhītum iti.
 api tu khalv ajita ; atyarthaṁ sulabdhalābhās te sattvā
avaropitakuśalamūlāḥ, pūrvajinakṛtādhikārā, buddhādhiṣṭhānādhiṣṭhitāś
ca bhaviṣyanti, yeṣām anāgate 'dhvani, yāvat
saddharmapralope vartamāna ima evaṁrūpā udārā dharmaparyāyāḥ
sarvabuddhasaṁvarṇitāḥ, sarvabuddhapraśastāḥ
sarvabuddhānujñātā, mahataḥ, sarvajñajñānasya kṣipram āhārakāḥ
śrotāvabhāsam āgacchanti.
śrutvā codāraṁ prītiprāmodyaṁ
pratilapsyanta, udgrahīṣyanti, dhārayiṣyanti,
vācayiṣyanti, paryavāpsyanti, parebhyaś ca vistareṇa saṁprakāśayiṣyanti,
bhāvanābhiratāś ca bhaviṣyanty, antaśo likhitvā
pūjayiṣyanti, bahu ca te puṇyaṁ prasaviṣyanti, yasya na
sukarā saṁkhyā kartum.
 iti hy ajita yat tathāgatena kṛtyaṁ kṛtaṁ tan mayā.
yūṣmābhir idānīṁ nirvicikitsair yogaḥ karaṇīyaḥ. mā saṁśaya
tam asaṅgam anāvaraṇaṁ buddhajñānam. mā bhūt sarvākārāvaropeta-
ratnamayapadmabandhanāgārapraveśaḥ. durlabho
hy ajita buddhotpādaḥ, durlabhā dharmadeśanā, durlabhā
kṣaṇasaṁpat. ākhyātājita mayā pūrvakuśalamūlapāramiprāptiḥ.
yūyam idānīm abhiyujyata pratipadya vai.
 asya khalu punar ajita dharmaparyāyasya mahatīṁ
parīndanāṁ karomy avipranāśāya. mā buddhadharmāṇām
antardhānāya parākramiṣyatha. mā tathāgatājñāṁ ksobha-
yiṣyatha.

44

 atha khalu bhagavāṁs tasyāṁ velāyām imā gāthā abhāṣata :

  neme akṛtapuṇyānāṁ śravā bheṣyanti īdṛśāḥ,
  ye tu te śūra siddhārthāḥ te śroṣyanti imāṁ girāṁ.(1)

  dṛṣṭo yaiś ca hi saṁbuddho
  lokanātha prabhaṁkaraḥ,
  sa gauravaiḥ śruto dharmaḥ
  prītiṁ prāpsyanti te parāṁ.(2)

  na śakta hīnebhi kuśīdadṛṣtibhiḥ
  buddhāna dharmeṣu prasāda vinditum.
  ye pūrvabuddheṣu akārṣu pūjāṁ,
  te lokanāthān caryāsu śikṣiṣu.(3)

  yathāndhakāre puruṣo hy acakṣuḥ
  mārgaṁ na jāne kutu saṁprakāśayet.
  sarve tathā śrāvaka buddhajñāne
  ajānakāḥ kiṁ punar anyasattvāḥ.(4)

  buddho hi buddhasya guṇā prajānate.
  na devanāgāsurayakṣaśrāvakāḥ.
  pratyekabuddhāna pi ko gatī yatho,
  buddhasya jñāne hi prakāśyamāne.(5)

  yadi sarvasattvāḥ sugatā bhaveyuḥ
  viśuddhajñānā paramakovidā,
  te kalpakoṭīr atha vāpi uttare
  ekasya buddhasya guṇān katheyuḥ.(6)

  atrāntare nirvṛta te bhaveyuḥ
  prakāśyamānā bahukalpakoṭīḥ,
  na ca buddhajñānasya pramāṇu labhyate,
  tathā hi jñānāś cariyaṁ jinānāṁ.(7)

  tasmān naraḥ paṇḍita vijñajātiyaḥ,
  yo mahya vākyam abhiśraddhadheyuḥ,
  kṛtsnāṁ sa sākṣī jinajñānarāśiṁ.
  buddha prajānāti girām udīrayet.(8)

  kadāci labhyāti manuṣyalābhaḥ,
  kadāci buddhāna pi prādurbhāvaḥ.
  śraddhā tha prajñā sucireṇa lapsyate,
  tasyārthaprajñair janayātha vīryaṁ.(9)

  ya īdṛśāṁ dharma śruṇitvā śreṣṭhāṁ
  labhyanti prītiṁ sugataṁ smarantaḥ,
  te mitram asmākam atītam adhvani,
  ye buddhā bodhāya janenti cchandam, iti.(10)

45

 asmin khalu punar dharmaparyāye bhagavatā bhāṣyamāne
dvādaśānāṁ sattvanayutakoṭīnāṁ virajo vigatamalaṁ dharmeṣu
dharmacakṣur viśuddhaṁ, caturviṁśatyā koṭībhir anāgāmiphalaṁ
prāptam. aṣṭānāṁ bhikṣuśatānām anutpādāyāsravebhyaś
cittāni vimuktāni. pañcaviṁśatyā bodhisattvakoṭībhir
anutpattikadharmakṣāntipratilabdhāḥ. devamānuṣikāyāś
ca prajāyāś catvāriṁśatkoṭīnayutaśatasahasrāṇām anutpattipūrvāṇy
anuttarāyāṁ samyaksaṁbodhau cittāny utpannāni
sukhāvatyupapattaye ca kuśalamūlāny avaropitāni, bhagavato
'mitābhasya darśanakāmatayā.
 sarve te tatrotpādyānupūrveṇa mañjusvarā nāma tathāgatā
anyeṣu lokadhātuṣūpapatsyante. aśītiś ca nayutakoṭyo dīpaṅkareṇa
tathāgatena labdhakṣāntikā avaivartyā anuttarāyāḥ
samyaksaṁbodher, amitāyuṣaiva tathāgatena paripācitāḥ
pūrvabodhisattvacaryāś carantās, tāś ca sukhāvatyāṁ
lokadhātāv upapadya pūrvapraṇidhānacaryāḥ paripūrayiṣyanti.

46

 tasyāṁ ca velāyām ayaṁ trisāhasramahāsāhasro lokadhātuḥ
ṣaḍvikāraṁ prakampitaḥ. vividhāni ca prātihāryāṇi
saṁdṛśyanti, jānumātraṁ ca mandaravapuṣpaiḥ pṛthivyāṁ
saṁstṛtam abhūt. divyamānuṣikāni ca tūryāṇi saṁvāditāny
abhūvan. anumodakāśabdena ca yāvad akaniṣṭhabhavanaṁ
vijñaptam abhūt.

47

 idam avocad bhagavān āttamanā, ajito bodhisattvo mahāsattva
āyuṣmāṁś cānandaḥ, sā ca sarvāvatī parṣat
sadevamānuṣyāsuragandharvaś ca loko bhagavato bhāṣitam
abhyanandann iti.

 bhagavato 'mitābhasya guṇaparikīrtanaṁ bodhisattvānām
avaivarttikabhūmipraveśaḥ. amitābhasya sukhāvatī-vyūha-
parivartaḥ samāptaḥ.

この記事が気に入ったらサポートをしてみませんか?