唯識三十頌ノート(1)梵漢全文

त्रिंशिकाविज्ञप्तिकारिकाः
triṃśikāvijñaptikārikāḥ
唯識三十頌 ゆいしきさんじゅうじゅ

世親菩薩造 せしんぼさんぞ

॥नमस्कारम् । namaskāram ॥ 歸敬偈

॥नमः सर्वबुद्धबोधिसत्त्वेभ्यः॥
|namaḥ sarvabuddhabodhisattvebhyaḥ||

यो बोधिसत्त्ववचनानि तनोति लोके लोकोत्तराणि सुविशुद्धमनोरमाणि ।
संसारनिर्वृतिपथप्रथमानशोभो वन्दे तम् आर्यम् अनुजानुगतार्यशोभम् ॥

yo bodhisattvavacanāni tanoti loke lokottarāṇi suviśuddhamanoramāṇi ।
saṃsāranirvṛtipathaprathamānaśobho vande tam āryam anujānugatāryaśobham ॥

稽首唯識性 満分清浄者  我今釈彼説 利楽諸有情 
けいしゅゆいししょう まんぶんしょうじょうしゃ 
がこんしゃひせ りらしょうじょ
唯識性において満に分に清浄なる者を稽首す 
我れ今彼の説を釈し諸の有情を利楽せん 

आत्मधर्मोपचारो हि विविधो यः प्रवर्तते।
ātmadharmopacāro he vivido yaḥ pravartate|
由假説我法 有種種相轉 
ゆけせがほ うしゅじゅそうてん
仮に由りて我法と説く 種種の相転すること有り 

विज्ञानपरिणामेऽसौ परिणामः स च त्रिधा॥१॥
vijñānapariṇāme'sau pariṇāmaḥ sa ca tridhā||1||
彼依識所變 此能變唯三 
ひえししょへん しのへんゆいさん
彼れは識所変に依る 此れが能変は唯三のみなり  (1) 

विपाको मननाख्यश्च विज्ञप्तिर्विषयस्य च।
vipāko mananākhyaśca vijñaptirviṣayasya ca|
謂異熟思量 及了別境識
いいじゅしりょ ぎゅうりょうべつきょうし
謂わく異熟と思量と 及び了別境との識なり 

तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम्॥२॥
tatrālayākhyaṃ vijñānaṃ vipākaḥ sarvabījakam||2||
初阿頼耶識 異熟一切種 
しょあらやし いじゅいっさいしゅ
初めのは阿頼耶識なり 異熟なり一切種なり  (2) 

असंविदितकोपादिस्थानविज्ञप्तिकं च तत्।
asaṃviditakopādisthānavijñaptikaṃ ca tat|
不可知執受 處了常與觸 
ふかちしゅじゅ しょりょうじょうよそ
不可知の執受と 処と了となり常に触と 

सदा स्पर्शमनस्कारवित्संज्ञाचेतनान्वितम्॥३॥
sadā sparśamanaskāravitsaṃjñācetanānvitam||3||
作意受想思 相應唯捨受 
さうじゅそうし そうおうゆいしゃじゅ
作意と受と想と思と 相応す唯し捨受のみなり  (3) 

उपेक्षा वेदना तत्रानिवृताव्याकृतं च तत्।
upekṣā vedanā tatrānivṛtāvyākṛtaṃ ca tat|
是無覆無記 觸等亦如是 
ぜむふむき そとやにょぜ
是れ無覆無記なり 触等も亦是の如し 

तथा स्पर्शादयस्तच्च वर्तते स्रोतसौघवत्॥४॥
tathā sparśādayastacca vartate srotasaughavat||4||
恒轉如暴流 阿羅漢位捨 
ごうてんにょぼる あらかんにしゃ
恒に転ずること暴流の如し 阿羅漢の位に捨す  (4) 

तस्य व्यावृत्तिरर्हत्त्वे तदाश्रित्य प्रवर्तते।
tasya vyāvṛttirarhattve tadāśritya pravartate|
次第二能變 是識名末那 
しだいにのうへん ぜしみょまな
次のは第二能変なり 是の識を末那と名づく 

तदालम्बं मनोनाम विज्ञानं मननात्मकम्॥५॥
tadālambaṃ manonāma vijñānaṃ mananātmakam||5||
依彼轉縁彼 思量爲性相
えひてんねんぴ しりょういしょうそう
彼に依りて転じて彼を縁ず 思量するを性とも相とも為す  (5) 

क्लेशैश्चतुर्भिः सहितं निवृताव्याकृतैः सदा।
kleśaiścaturbhiḥ sahitaṃ nivṛtāvyākṛtaiḥ sadā|
四煩惱常倶 謂我癡我見 
しぼんのうじょうく いがちがけん
四の煩悩と常に倶なり 謂わく我癡と我見と 

आत्मदृष्ट्यात्ममोहात्ममानात्मस्नेहसंज्ञितैः॥६॥
ātmadṛṣṭyātmamohātmamānātmasnehasaṃjñitaiḥ||6||
并我慢我愛 及餘觸等倶
びょうがまんがあい ぎゅうよそうとうぐ
并びに我慢と我愛となり 及び余と触等と倶なり  (6) 

यत्रजस्तन्मयैरन्यैः स्पर्शाद्यैश्चार्हतो न तत्।
yatrajastanmayairanyaiḥ sparśādyaiścārhato na tat|
有覆無記攝 隨所生所繋 
うふむきしょう ずいしょしょうしょげ
有覆無記に摂めらる 所生に随って繋せらる 

न निरोधसमापत्तौ मार्गे लोकोत्तरे न च॥७॥
na nirodhasamāpattau mārge lokottare na ca||7||
阿羅漢滅定 出世道無有
あらかんめっじょう しゅっせどむう
阿羅漢と滅定と 出世道とには有ること無し  (7) 

द्वितीयः परिणामोऽयं तृतीयः षड्विधस्य या।
dvitīyaḥ pariṇāmo'yaṃ tṛtīyaḥ ṣaḍvidhasya yā|
次第三能變 差別有六種 
しだいさんのうへん しゃべうろしゅ
次の第三能変は 差別なること六種有り 

विषयस्योपलब्धिः सा कुशलाकुशलाद्वया॥८॥
viṣayasyopalabdhiḥ sā kuśalākuśalādvayā||8||
了境爲性相 善不善倶非 
りょうきょいしょうそう ぜんぷぜんくひ
境を了するを性とも相とも為す 善と不善と倶非となり  (8) 

सर्वत्रगैर्विनियतैः कुशलैश्चैतसैरसौ।
sarvatragairviniyataiḥ kuśalaiścaitasairasau|
此心所遍行 別境善煩惱 
ししんじょへんぎょう べっきょぜんぼんのう
此の心所は遍行と 別境と善と煩悩と

सम्प्रयुक्ता तथा क्लेशैरुपक्लेशैस्त्रिवेदना॥९॥
samprayuktā tathā kleśairupakleśaistrivedanā||9||
隨煩惱不定 皆三受相應
ずいぼんのうふじょう かいさんじゅそうおう
随煩悩と不定となり 皆三の受と相応す  (9) 

आद्याः स्पर्शादयश्छन्दाधिमोक्षस्मृतयः सह।
ādyāḥ sparśādayaśchandādhimokṣasmṛtayaḥ saha|
初遍行觸等 次別境謂欲 
しょへんぎょうそうとう しべっきょういよう
初の遍行とは触等なり 次の別境とは謂わく欲と 

समाधिधीभ्यां नियताः श्रद्दाथ ह्रीरपत्रपा॥१०॥
samādhidhībhyāṃ niyatāḥ śraddātha hrīrapatrapā||10||
勝解念定慧 所縁事不同
しょうげねんじょうえ しょえんじふどう
勝解と念と定と慧となり 所縁の事不同なり (10) 

अलोभादित्रयं वीर्यं प्रश्रब्धिः साप्रमादिका।
alobhāditrayaṃ vīryaṃ praśrabdhiḥ sāpramādikā|
善謂信慚愧 無貪等三根
ぜんにしんざんき むとんとうさんこん
善とは謂わく信と慚と愧と 無貪等の三根と 

अहिंसा कुशलाः क्लेशा रागप्रतिघमूढयः॥११॥
ahiṃsā kuśalāḥ kleśā rāgapratighamūḍhayaḥ||11||
勤安不放逸 行捨及不害 
ごんなんふほい ぎょうしゃぎゅうふがい
勤と安と不放逸と 行捨と及び不害となり  (11) 

मानदृग्विचिकित्साश्च क्रोधोपनहने पुनः।
mānadṛgvicikitsāśca krodhopanahane punaḥ|
煩惱謂貪瞋 癡慢疑惡見
ぼんのういとんじん ちまんぎあっけん
煩悩とは謂わく貪と瞋と 癡と慢と疑と悪見となり 

म्रक्षः प्रदाश ईर्ष्याथ मात्सर्यं सह मायया॥१२॥
mrakṣaḥ pradāśa īrṣyātha mātsaryaṃ saha māyayā||12||
隨煩惱謂忿 恨覆惱嫉慳
ずいぼんのういふん こんぷのうしっけん
随煩悩とは謂わく忿と 恨と覆と悩と嫉と慳と (12) 

शाठ्यं मदोऽविहिंसा ह्रीरत्रपा स्त्यानमुद्धवः।
śāṭhyaṃ mado'vihiṃsā hrīratrapā styānamuddhavaḥ|
誑諂與害憍 無慚及無愧
おうでんよがいきょう むざんぎゅうむぎ
誑と諂と害と憍と 無慚と及び無愧と 

आश्रद्ध्यमथ कौसीद्यं प्रमादो मुषिता स्मृतिः॥१३॥
āśraddhyamatha kausīdyaṃ pramādo muṣitā smṛtiḥ||13||
掉擧與惛沈 不信并懈怠
じょこよこんじん ふしんびょうけだい
掉挙と惛沈と 不信と并びに懈怠と (13) 

विक्षेपोऽसम्प्रजन्यं च कौकृत्यं मिद्धमेव च।
vikṣepo'samprajanyaṃ ca kaukṛtyaṃ middhameva ca|
放逸及失念 散亂不正知 
ほいぎゅうしっねん さんらんふしょうち
放逸と及び失念と 散乱と不正知となり 

वितर्कश्च विचारश्चेत्युपक्लेशा द्वये द्विधा॥१४॥
vitarkaśca vicāraścetyupakleśā dvaye dvidhā||14||
不定謂悔眠 尋伺二各二 
ふじょういけみん じんしにかに
不定とは謂わく悔と眠と 尋と伺との二に各二あり (14) 

पञ्चानां मूलविज्ञाने यथाप्रत्ययमुद्‍भवः।
pañcānāṃ mūlavijñāne yathāpratyayamudbhavaḥ|
依止根本識 五識隨縁現 
えしこんぽんし ごしずいえんげん
根本識に依止す 五識は縁に随って現じ 

विज्ञानानां सह न वा तरङ्गाणां यथा जले॥१५॥
vijñānānāṃ saha na vā taraṅgāṇāṃ yathā jale||15||
或倶或不倶 如濤波依水
わくわふく にょとはえすい
或は倶なり或は倶ならず 濤波の水に依るが如し(15)  

मनोविज्ञानसंभूतिः सर्वदासंज्ञिकादृते।
manovijñānasaṃbhūtiḥ sarvadāsaṃjñikādṛte|
意識常現起 除生無想天 
いしじょうげんき じょしょうむそうてん
意識は常に現起す 無想天に生じたると 

समापत्तिद्वयान्मिद्धान्मूर्च्छनादप्यचित्तकात्॥१६॥
samāpattidvayānmiddhānmūrcchanādapyacittakāt||16||
及無心二定 睡眠與悶絶 
ぎゅうむしんにじょう すいみんよもんぜ
及び無心の二定と 睡眠と悶絶とを除く  (16) 

विज्ञानपरिणामोऽयं विकल्पो यद् विकल्प्यते।
vijñānapariṇāmo'yaṃ vikalpo yad vikalpyate|
是諸識轉變 分別所分別
ぜしょしてんぺん ふんべっしょふんべっ
是の諸の識転変して 分別たり所分別たり 

तेन तन्नास्ति तेनेदं सर्वं विज्ञप्तिमात्रकम्॥१७॥
tena tannāsti tenedaṃ sarvaṃ vijñaptimātrakam||17||
由此彼皆無 故一切唯識
ゆうしひかいむ こいっさいゆいし
此に由りて彼は皆無し 故に一切唯識のみなり  (17) 

सर्वबीजं हि विज्ञानं परिणामस्तथा तथा।
sarvabījaṃ hi vijñānaṃ pariṇāmastathā tathā|
由一切種識 如是如是變 
ゆういっさいしゅし にょぜにょぜへん
一切種識の 是の如く是の如く変するに由りて 

यात्यन्योऽन्यवशाद् येन विकल्पः स स जायते॥१८॥
yātyanyo'nyavaśād yena vikalpaḥ sa sa jāyate||18||
以展轉力故 彼彼分別生
いちんでんりっこ ひひふんべっしょう
展転する力を以ての故に 彼彼の分別生ず  (18) 

कर्मणो वासना ग्राहद्वयवासनया सह।
karmaṇo vāsanā grāhadvayavāsanayā saha|
由諸業習氣 二取習氣倶 
ゆしょごじっけ にしゅじっけく
諸の業の習気と 二取の習気と倶なるに由りて 

क्षीणे पूर्वविपाकेऽन्यद् विपाकं जनयन्ति तत्॥१९॥
kṣīṇe pūrvavipāke'nyad vipākaṃ janayanti tat||19||
前異熟既盡 復生餘異熟 
ぜんにじゅきじん ぶしょうよいじゅ
前の異熟既に尽きぬれば 復た余の異熟を生ず  (19) 

येन येन विकल्पेन यद् यद् वस्तु विकल्प्यते।
yena yena vikalpena yad yad vastu vikalpyate|
由彼彼遍計 遍計種種物
ゆひひへんげ へんげしゅじゅも
彼彼の遍計に由りて 種種の物を遍計す 

परिकल्पित एवासौ स्वभावो न स विद्यते॥२०॥
parikalpita evāsau svabhāvo na sa vidyate||20||
此遍計所執 自性無所有 
しへんげしょしゅう じしょうむしょう
此の遍計所執の 自性は所有無し  (20) 

परतन्त्रस्वभावस्तु विकल्पः प्रत्ययोद्‍भवः।
paratantrasvabhāvastu vikalpaḥ pratyayodbhavaḥ|
依他起自性 分別縁所生
えたきじしょう ふんべっえんしょしょう
依他起の自性の 分別は縁に生ぜらる 

निष्पन्नस्तस्य पूर्वेण सदा रहितता तु या॥२१॥
niṣpannastasya pūrveṇa sadā rahitatā tu yā||21||
圓成實於彼 常遠離前性
えんじょうじおひ じょうおんりぜんしょう
円成実は彼が於に 常に前のを遠離せる性なり  (21) 

अत एव स नैवान्यो नानन्यः परतन्त्रतः।
ata eva sa naivānyo nānanyaḥ paratantrataḥ|
故此與依他 非異非不異 
こしよえた ひいひふい
故に此は依他と 異にも非ず不異にも非ず 

अनित्यतादिवद् वाच्यो नादृष्टेऽस्मिन् स दृश्यते॥२२॥
anityatādivad vācyo nādṛṣṭe'smin sa dṛśyate||22||
如無常等性 非不見此彼 
にょむじょうとうしょう ひふけんしひ
無常等の性の如し 此を見ずして彼をみるものには非ず  (22) 

त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभावताम्।
trividhasya svabhāvasya trividhāṃ niḥsvabhāvatām|
即依此三性 立彼三無性
そえしさんしょう りっぴさんむしょう 
即ち此の三性に依りて 彼の三無性を立つ 

सन्धाय सर्वधर्माणां देशिता निःस्वभावता॥२३॥
sandhāya sarvadharmāṇāṃ deśitā niḥsvabhāvatā||23||
故佛密意説 一切法無性
こぶみちせ いっさいほうむしょう
故に仏密意をもって 一切の法は性無しと説きたまう (23) 

प्रथमो लक्षणेनैव निःस्वभावोऽपरः पुनः।
prathamo lakṣaṇenaiva niḥsvabhāvo'paraḥ punaḥ|
初即相無性 次無自然性 
しょそそむしょう じむじねんしょう
初のは即ち相無性 次のは無自然の性 

न स्वयंभाव एतस्येत्यपरा निःस्वभावता॥२४॥
na svayaṃbhāva etasyetyaparā niḥsvabhāvatā||24||
後由遠離前 所執我法性
ごゆおんりぜん しょしゅうがほっしょう
後のは前の 所執の我法を遠離せるに由る性なり  (24) 

धर्माणां परमार्थश्च स यतस्तथताऽपि सः।
dharmāṇāṃ paramārthaśca sa yatastathatā'pi saḥ|
此諸法勝義 亦即是眞如 
ししょほしょうぎ やそぜしんにょ
此れは諸法の勝義なり 亦は即ち是れ真如なり 

सर्वकालं तथाभावात् सैव विज्ञप्तिमात्रता॥२५॥
sarvakālaṃ tathābhāvāt saiva vijñaptimātratā||25||
常如其性故 即唯識實性
じょうにょごしょうこ そゆいしじっしょう
常如にして其の性たるが故に 即ち唯識の実性なり  (25) 

यावद् विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठति।
yāvad vijñaptimātratve vijñānaṃ nāvatiṣṭhati|
乃至未起識 求住唯識性
ないしみきし ぐじょうゆいししょう
乃し識を起して 唯識の性に住せんと求めざるに至るまでは 

ग्राहद्वयस्यानुशयस्तावन्न विनिवर्तते॥२६॥
grāhadvayasyānuśayastāvanna vinivartate||26||
於二取隨眠 猶未能伏滅
おにしゅずいみん ゆうみのうぶめ
二取の随眠に於て 猶未だ伏し滅すること能わず  (26) 

विज्ञप्तिमात्रमेवेदमित्यपि ह्युपलम्भतः।
vijñaptimātramevedamityapi hyupalambhataḥ|
現前立少物 謂是唯識性
げんぜんりっしょうも いぜゆいししょう
前に少物を立てて 是れ唯識の性なりと謂えり 

स्थापयन्नग्रतः किञ्चित् तन्मात्रे नावतिष्ठते॥२७॥
sthāpayannagrataḥ kiñcit tanmātre nāvatiṣṭhate||27||
以有所得故 非實住唯識 
いうしょとっこ ひじじゅうゆいし
所得有るを以ての故に 実に唯識に住するに非ず  (27) 

यदालम्बनं ज्ञानं नैवोपलभते तदा।
yadālambanaṃ jñānaṃ naivopalabhate tadā|
若時於所縁 智都無所得
にゃじおしょえん ちとむしょと
若し時に所縁の於に 智都て所得無くなんぬ 

स्थितं विज्ञानमात्रत्वे ग्राह्याभावे तदग्रहात्॥२८॥
sthitaṃ vijñānamātratve grāhyābhāve tadagrahāt||28||
爾時住唯識 離二取相故 
にじじゅうゆいし りにしゅそこ
爾の時に唯識に住す 二取の相を離れるるが故に  (28) 

अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरं च तत्।
acitto'nupalambho'sau jñānaṃ lokottaraṃ ca tat|
無得不思議 是出世間智
むとふしぎ ぜしゅっせけんち
無得なり不思議なり 是れ出世間の智なり 

आश्रयस्य परावृत्तिर्द्विधा दौष्ठुल्यहानितः॥२९॥
āśrayasya parāvṛttirdvidhā dauṣṭhulyahānitaḥ||29||
捨二麤重故 便證得轉依
しゃにそじゅこ べんしょうとてんね 
二の麤重を捨するが故に 便ち転依を証得す  (29) 

स एवानास्रवो धातुरचिन्त्यः कुशलो ध्रुवः।
sa evānāsravo dhāturacintyaḥ kuśalo dhruvaḥ|
此即無漏界 不思議善常
しそむろかい ふしぎぜんじょう
此は即ち無漏界なり 不思議なり善なり常なり 

सुखो विमुक्तिकायोऽसौ धर्माख्योऽयं महामुनेः॥३०॥
sukho vimuktikāyo'sau dharmākhyo'yaṃ mahāmuneḥ||30||
安樂解脱身 大牟尼名法
あんらくげだっしん だいむにみょうほう
安楽なり解脱身なり 大牟尼なるを法と名づく (30) 

॥त्रिंशिकाविज्ञप्तिकारिकाः समाप्ताः॥
||triṃśikāvijñaptikārikāḥ samāptāḥ||
已依聖教及正理 分別唯識性相義
いえしょうぎょうぎゅうしょうり ふんべつゆいしきしょうそうぎ
已に聖教と及び正理とに依りて 唯識の性と相との義を分別しつ 

所獲功德施群生 願共速證無上覺
しょぎゃくくどくせぐんじょう がんぐそくしょうむじょうがく
所獲の功徳をもって群生に施す 願わくは共に速に無上覚を証らん

॥कृतिरियमाचार्यवसुबन्धोः॥
|kṛtiriyamācāryavasubandhoḥ||
(世親菩薩造)

(出典:サンスクリットはデーヴァナーガリー、ローマナイゼーションともにDigital Sanskrit Buddhist Cannon, 漢訳とその読みは法隆寺版、書き下しも同本をもとに行なった)

記事は以上です。課金は喜捨方式です。この先に文章はありません。

ここから先は

0字

¥ 300

期間限定 PayPay支払いすると抽選でお得に!

この記事が気に入ったらサポートをしてみませんか?