【梵漢対照】大佛頂首楞嚴陀羅尼  第二會 釋尊應化會

第二會 釋尊應化會

ॐ ऋषिगणप्रशस्तस्तर्थागतोष्णीषं
oṃ ṛṣi gaṇapraśastastathāgatoṣṇīṣam
烏𤙖 唎瑟揭拏 般剌舍悉多 薩怛他伽都 瑟尼釤

हूँ त्रूँ जम्भन।
hūṃ ṭrūṃ jambhana.
虎𤙖 都嚧雍 瞻婆那

हूँ त्रूँ स्तम्भन​।
hūm ṭrūṃ stambhana.
虎𤙖 都嚧雍 悉耽婆那

हूँ त्रूँ परविद्यासम्भक्षनकर​।
hūm ṭrūṃ paravidyāsambhakṣanakara
虎𤙖 都嚧雍 波囉, 瑟地耶 三般叉, 拏羯囉

हूँ त्रूँ सर्वयक्षराक्सषग्रहाणां विध्वंसनकर​​।
hūm ṭrūṃ sarva yakṣarāksaṣagrahāṇāṃ vidhvaṃsanakara.
虎𤙖 都嚧雍 薩婆藥叉, 喝囉剎娑 揭囉訶若闍 毗騰崩薩那羯囉

हूँ त्रूँ चतुरशितिनां ग्रहसहस्राणां विध्वंसनकर।
hūm ṭrūṃ catura śitināṃ graha sahasrānaṃ vidhvaṃsanakara.
虎𤙖 都嚧雍 者都囉 尸底南 揭囉訶娑訶薩囉南 毗騰崩薩那囉

हूँ त्रूँ रक्ष रक्ष
hūm ṭrūṃ rakṣa
虎𤙖 都嚧雍 囉叉

भगवन् स्तथागतोष्णीषं प्रत्यङ्गिरे
bhagavan tathāgatoṣṇīṣam pratyangire
婆伽梵 薩怛他伽都瑟尼釤 波囉點闍吉唎

महासहस्रभुजे सहस्रशीर्षे कोटिशतसहस्रनेत्रे
mahāsahasrabhuje sahasra​śīṛse koṭisahasranetre
摩訶, 娑訶薩囉 勃樹娑訶薩囉室唎沙 俱知娑訶薩泥帝㘑


अभेद्ये ज्वलित​ नटके महवज्रोदार त्रिभुवनमण्डल।​
abhedye jvalitātaṭaka mahāvajroḍāra tribhuvana maṇḍala.
阿弊提視婆唎多 吒吒甖迦 摩訶跋闍嚧陀囉 帝唎菩婆那 曼荼囉

ॐ स्वस्तिर्भवतु मम इमां ममस्य​।
oṃ svastirbhavatu mama imāṃ mamasya.
烏𤙖 莎悉帝薄婆都 麼麼 印兔那麼麼寫

記事は以上です。このさきに記事はありません。
購入は喜捨方式です。喜捨ご希望の方のみクリックして先に進んでください。

ここから先は

0字

¥ 300

期間限定 PayPay支払いすると抽選でお得に!

この記事が気に入ったらサポートをしてみませんか?