【梵漢対照】大佛頂首楞嚴陀羅尼  第一會 大毘盧佛真法會

大佛頂首楞嚴陀羅尼

南無楞嚴會上佛菩薩
楞嚴會上佛菩薩
楞嚴會上佛菩薩
楞嚴會上佛菩薩

楞嚴會序引

爾時世尊。從肉髻中。
湧百寶光。光中湧出。
千葉寶蓮。有化如來。
坐寶華中。頂放十道。
百寶光明。一一光明。
皆遍示現。十恆河沙。
金剛密跡。擎山持杵。
遍虛空界。大衆仰觀。
畏愛兼抱。求佛哀佑。
一心聽佛。無見頂相。
放光如來。宣說神呪。

第一會 大毘盧佛真法會

नमस्तथागताय सुगताय अर्हते संयक् संबुद्धाय​।
namastathāgatāya sugatāya arhate saṃyak saṃbuddhāya.
南無薩怛他, 蘇伽多耶 阿囉訶帝 三藐三菩陀寫

नमस्तथागतबुदकोटुष्णिसम्।
namastathāgatabuddhakoṭuṣṇisam.
〔南無〕 薩怛他佛陀俱知瑟尼釤

नमः सर्वबुद्बोधिसत्त्वेभ्यः।
namaḥ sarvabuddhabodhi sattvebhyaḥ.
南無薩婆勃陀勃地薩跢鞞弊

नमः सप्तानां संयक्संबुद्धकोटीनां सश्रावकसम्घानाम्।
namaḥ saptānāṃ saṃyaksaṃbuddhakoṭīnāṃ saśrāvakasamghānām.
南無薩多南三藐三菩陀俱知南 娑舍囉婆迦僧伽喃

नमो लोके अर्हान्तनाम् ।
namo loke arhāntanām.
南無盧雞阿羅漢跢喃

नमः स्रोतापन्नानाम्।
namaḥ srotāpannānām.
南無蘇盧多波那喃

नमः सकृदागामिनाम्।
namaḥ sakṛdāgāminām.
南無娑羯唎陀伽彌喃

〔नमो अनागामिनाम्।〕
〔namo anāgāminām.〕
〔南無阿那嘎弭喃〕

नमो लोके संयक्गतानां संयक्प्रतिपन्नानाम्।
namo loke saṃyakgatānāṃ saṃyakpratipannānām.
南無盧雞三藐伽哆喃 三藐伽波囉底波多那喃

नमो देवर्षीनाम्।
namo devarṣīnām.
南無提婆離瑟喃

नमः सिद्धविद्याधारर्षीनाम्।
namaḥ siddhavidyādhārarṣīnāṃ.
南無悉陀耶毗地耶陀囉離瑟喃

शापानु ग्रःअ समर्थानाम्।
śāpānu graḥa samarthānām.
舍波奴揭囉訶娑囉摩他喃

नमो ब्रह्मणे।
namo brahmaṇe.
南無跋囉訶摩尼

नम इन्द्राय​।
nama indrāya.
南無因陀囉耶

नमो भगवते रुद्राय​। उमापति सहियाय​।
namo bhagavate rudrāya. umāpati sahiyāya.
南無婆伽婆帝 嚧陀囉耶 烏摩般帝 娑醯夜耶

नमो भगवते णारायणाय​।
namo bhagavate ṇārāyaṇāya.
南無婆伽婆帝 那囉野拏耶

पञ्चमहामुद्राम्।
pañcamahāmudrām.
槃遮摩訶三慕陀囉

नमस्कृत्य​।
namaskṛtya.
南無悉羯唎多耶

नमो भगवते महा कालाय​।
namo bhagavate mahā kālāya.
南無婆伽婆帝 摩訶迦囉耶

त्रिपुर नगर विद्रावण काराय अधिमुक्ते
tripura nagara vidrāvaṇa kārāya adhimukte.
地唎般剌那伽囉 毗陀囉波拏迦囉耶 阿地目帝

श्मशान निवासिनि मातृगनां नमस्कृत्य​।
śmaśāna nivāsini mātṛganāṃ namas-kṛtya.
尸摩舍那泥婆悉泥 摩怛唎伽拏 南無悉羯唎多耶

नमो भगवते तथागता कुलाय​।
namo bhagavate tathāgatā kulāya.
南無婆伽婆帝 多他伽跢俱囉耶

नमो पद्म कुलाय​।
namo padma kulāya.
南無般頭摩俱囉耶

नमो वज्र कुलाय​।
namo vajra kulāya.
南無跋闍囉俱囉耶

नमो मणिकुलाय​।
namo manikulāya.
南無摩尼俱囉耶

नमो कर्मकुलाय​।
namo karma kulāya.
南無伽闍俱囉耶

नमो भगवते दृध शूर सेना प्रहरण राजाय तथागताय​।
namo bhagavate dṛdha śūra senā praharaṇa rājāya tathāgatāya.
南無婆伽婆帝 帝唎茶輸囉西那 波囉訶囉拏囉闍耶 跢他伽多耶

नमो भगवते​।
namo bhagavate.
南無婆伽婆帝

नमो अमिताभाय तथागताय अर्हते संयक् संबुद्धाय​।
namo amitābhāya tathāgatāya arhate saṃyak saṃbuddhāya.
南無阿彌多婆耶 跢他伽多耶 阿囉訶帝 三藐三菩陀耶

नमो भगवते अक्षोभ्याय तथागताय अर्हते संयक् संबुद्धाय​।
namo bhagavate akṣobhyāya tathāgatāya arhate saṃyak saṃbuddhāya.
南無婆伽婆帝 阿芻鞞耶 跢他伽多耶 阿囉訶帝 三藐三菩陀耶

नमो भगवते भैषज्य गुरु वैदूर्य प्रभा राजाय तथागताय 〔अर्हते संयक् संबुद्धाय​〕।
namo bhagavate bhaiṣajya guru vaidūrya prabhā rājāya tathāgatāya 〔arhate saṃyak saṃbuddhāya〕.
南無婆伽婆帝 鞞沙闍耶俱嚧吠柱唎耶 般囉婆囉闍耶 跢他伽多耶〔阿囉訶帝 三藐三菩陀耶 〕

नमो भगवते सम्पुष्पित सालेन्द्र राजाय तथागताय अर्हते संयक् संबुद्धाय​।
namo bhagavate sampuṣpita sālendra rājāya tathāgatāya arhate saṃyak saṃbuddhāya|.
南無婆伽婆帝 三補師毖多 薩憐捺囉剌闍耶 跢他伽多耶 阿囉訶帝 三藐三菩陀耶

नमो भगवते शाक्य​मुनिय तथागताय अर्हते संयक् संबुद्धाय​।
namo bhagavate śākyamuniya tathāgatāya arhate saṃyak saṃbuddhāya.
南無婆伽婆帝 舎雞野毋那曳 跢他伽多耶 阿囉訶帝 三藐三菩陀耶

नमो भगवते रत्नकेतु राजाय तथागताय अर्हते संयक् संबुद्धाय​।
namo bhagavate ratnaketurājāya tathāgatāya arhate saṃyak saṃbuddhāya.
南無婆伽婆帝 剌怛那雞都囉闍耶 跢他伽多耶 阿囉訶帝 三藐三菩陀耶

तेभ्यो नमस्कृत्य इदाम् भगवती स​तथागतोष्णीसं सितात पत्रां नामा-पराजितं प्रत्यन्गिराम्।
tebhyo namaskṛtya idām bhagavatī satathāgatoṣṇīsaṃ sitāta patrāṃ nāmā-parājitaṃ pratyangirām.
帝瓢南無, 薩羯唎跢 翳曇婆伽婆多 薩怛他伽都瑟尼釤 薩怛多般怛嚂 南無阿婆囉視耽 般囉帝揚岐囉

सर्वभूत ग्रह निग्रह करनी।
sarvabhūta graha nigraha karanī.
薩囉婆部多揭囉訶 尼揭囉訶揭迦囉訶尼

परविद्या छेदनी।
paravidyā chedanī.
跋囉毖地耶叱陀儞

अकालमृत्यु परित्रायन करीम्।
akālamṛtyu paritrāyana karīṃ.
阿迦囉蜜唎柱 般唎怛囉耶儜揭唎

सर्व भन्धन मोक्षनीं।
sarva bhandhana mokṣanīṃ.
薩囉婆槃陀那目叉尼

सर्वदुष्ट दुह्ष्वप्न निवारणीम्।
sarvaduṣṭa duhṣvapna nivāraṇīm.
薩囉婆突瑟吒 突悉乏般那儞伐囉尼

चतुर शीतीनां ग्रह सहस्रानां विध्वंसन करीम्।
catura śītīnāṃ graha sahasrānāṃ vidhvaṃsana karīm.
赭都囉失帝喃 羯囉訶娑訶薩囉若闍 毗多崩娑那羯唎

अस्त विंशतीनां नक्ष त्रानां प्रसादन करीम्।
asta viṃśatīnāṃ nakṣa trānāṃ prasādana karīm.
阿瑟吒冰舍知喃 那叉剎怛囉若闍 波囉薩陀那羯唎

अष्तानां महा ग्रहानां विध्वं सन करीम्।
aṣtānāṃ mahā grahānāṃ vidhvaṃ sana karīṃ.
阿瑟吒喃 摩訶揭囉訶若闍 毗多崩薩那羯唎

सर्वशत्रु निवारनीं।
sarva śatru nivāranīm.
薩囉婆舍都嚧儞婆囉若闍

गुराम् दुःस्वप्नानाम् च नाशनीम्।
gurām duḥsvapnānām ca nāśanīm.
呼藍突悉乏, 難遮那舍尼

विष शस्त्र आग्नि उदक उत्तरनीम्।
viṣa śastra āgni udaka uttaranīm.
毖沙舍悉怛囉 阿吉尼烏陀迦囉若闍

अपराजितागुरा
aparājitāgurā
阿般囉視多具囉

महाप्रचण्दा
mahā pracaṇdā
摩訶般囉戰持

महादीप्ता महातेजाह्
mahādīptā mahātejāh
摩訶疊多 摩訶帝闍

महाश्वेतज्वाला
mahāśvetajvālā
摩訶稅多闍婆囉

महा बल पाण्दर वासिनी।
mahā bala pāṇdara vāsinī.
摩訶跋囉槃陀囉婆悉儞

आर्याताराभृकुटीचैव विजयावज्रमालाविश्रुता।
āryātārābhṛkuṭīcaiva vijayāvajramālā viśrutā.
阿唎耶多囉 毗唎俱知 誓婆毗闍耶 跋闍囉摩禮底

पद्मकावज्रजिह्वा च मालाचैव​ अपराजिता। वज्रदण्दी विशाला च शान्तवैदेह पूजिता॥
padmakāvajrajihvā ca mālācaiva aparājitā. vajra daṇdīviśālā ca śāntavaideha pūjitā.
毗舍嚧多 勃踏摩迦 跋闍囉制喝那阿遮 摩囉制婆般囉質多 跋闍囉擅持 毗舍囉遮 扇多舎, 鞞提婆, 補視多

सौम्यरूपा महाश्वेता आर्यातारा महाबला अमरवज्र शंकलाचैव​।
saumyarūpā mahāśvetā āryā ārā mahābalā amaravajra śaṃkalācaiva.
蘇摩嚧波 摩訶稅多 阿唎耶多囉 摩訶婆囉, 阿摩囉 跋闍囉, 商揭囉制婆

वज्रकुमारी कुलधारी वज्रहस्ता च विद्या काञ्चनमालिका
vajrakumārī kuladhārī vajrahastā ca vidyākāñcana mālikā
跋闍囉俱摩唎 俱藍陀唎 跋闍囉喝薩多遮 毗地耶乾遮那摩唎迦

कुसुंभरत्ना वैरोचन क्रिय अर्थोष्णीषाम् विज्र्म्भमाणा च​॥
kusuṃbharatnā vairocana kriya arthoṣṇīṣām vijrmbhamāṇā ca.
啒蘇母婆, 羯囉跢那 鞞嚧遮那俱唎耶 夜囉菟烏瑟尼釤 毗折㘕婆摩那遮

वज्र कनक प्रभा
vajra kanaka prabhā
跋闍囉, 迦那迦波囉婆

लोचना वज्रतुन्दी च श्वेता च कमलाक्षा शशिप्रभा इत्येते
locanā vajratundī ca śvetā ca kamalākṣā śaśiprabhā ityete
嚧闍那跋闍囉頓稚遮 稅多遮迦摩囉 剎奢尸波囉婆 翳帝夷帝

मुद्रा गणाह् सर्वे रक्षां कुर्वन्तु इत्था मामश्य​।
mudrā gaṇāh sarve rakṣāṃ kurvantu itthā māmaśya.
母陀囉羯拏 娑鞞囉懺 掘梵都 印兔那麼麼寫

記事は以上です。このさきに記事はありません。
購入は喜捨形式です。喜捨ご希望の方のみクリックして先に進んでください。

ここから先は

0字

¥ 300

この記事が気に入ったらサポートをしてみませんか?