見出し画像

スッタニパータ第3.1~3.5章(パーリ語)参考資料

「Anthology of Discourses SuttaNipata Pali-English Bhikkhu Sujato」より 

3.1 Pabbajjāsutta: 

“Pabbajjaṁ kittayissāmi, 
yathā pabbaji cakkhumā; 
Yathā vīmaṁsamāno so, 
pabbajjaṁ samarocayi. 

Sambādhoyaṁ gharāvāso,
rajassāyatanaṁ iti;
Abbhokāsova pabbajjā,
iti disvāna pabbaji.

Pabbajitvāna kāyena,
pāpakammaṁ vivajjayi;
Vacīduccaritaṁ hitvā,
ājīvaṁ parisodhayi.

Agamā rājagahaṁ buddho,magadhānaṁ giribbajaṁ;
Piṇḍāya abhihāresi,
ākiṇṇavaralakkhaṇo”.

Tamaddasā bimbisāro,
pāsādasmiṁ patiṭṭhito;
Disvā lakkhaṇasampannaṁ,
imamatthaṁ abhāsatha.

“Imaṁ bhonto nisāmetha,
abhirūpo brahā suci;
Caraṇena ca sampanno,
yugamattañca pekkhati.

Okkhittacakkhu satimā,
nāyaṁ nīcakulāmiva;
Rājadūtābhidhāvantu,
kuhiṁ bhikkhu gamissati”.

Te pesitā rājadūtā,
piṭṭhito anubandhisuṁ;
Kuhiṁ gamissati bhikkhu,
kattha vāso bhavissati.

Sapadānaṁ caramāno,
guttadvāro susaṁvuto;
Khippaṁ pattaṁ apūresi,
sampajāno paṭissato.

Piṇḍacāraṁ caritvāna,
Nikkhamma nagarā muni;
Paṇḍavaṁ abhihāresi,
Ettha vāso bhavissati.

Disvāna vāsūpagataṁ,
Tayo dūtā upāvisuṁ;
Tesu ekova āgantvā,
Rājino paṭivedayi.

“Esa bhikkhu mahārāja,
Paṇḍavassa puratthato;
Nisinno byagghusabhova,
Sīhova girigabbhare”.

Sutvāna dūtavacanaṁ,
Bhaddayānena khattiyo;
Taramānarūpo niyyāsi,
Yena paṇḍavapabbato.

Sa yānabhūmiṁ yāyitvā,
Yānā oruyha khattiyo;
Pattiko upasaṅkamma,
Āsajja naṁ upāvisi.

Nisajja rājā sammodi,
Kathaṁ sāraṇīyaṁ tato;
Kathaṁ so vītisāretvā,
Imamatthaṁ abhāsatha.

“Yuvā ca daharo cāsi,
Paṭhamuppattiko susu;
Vaṇṇārohena sampanno,
Jātimā viya khattiyo.

Sobhayanto anīkaggaṁ,
Nāgasaṅghapurakkhato;
Dadāmi bhoge bhuñjassu,
Jātiṁ akkhāhi pucchito”.

“Ujuṁ janapado rāja,
Himavantassa passato;
Dhanaviriyena sampanno,
Kosalesu niketino.

Ādiccā nāma gottena,
Sākiyā nāma jātiyā;
Tamhā kulā pabbajitomhi,Na kāme abhipatthayaṁ.

Kāmesvādīnavaṁ disvā,
Nekkhammaṁ daṭṭhu khemato;
Padhānāya gamissāmi,
Ettha me rañjatī mano”ti.

Pabbajjāsuttaṁ paṭhamaṁ.

3.2 Padhānasutta:

“Taṁ maṁ padhānapahitattaṁ,
nadiṁ nerañjaraṁ pati;
Viparakkamma jhāyantaṁ,
yogakkhemassa pattiyā.

Namucī karuṇaṁ vācaṁ,
bhāsamāno upāgami;
‘Kiso tvamasi dubbaṇṇo,
santike maraṇaṁ tava.

Sahassabhāgo maraṇassa,
ekaṁso tava jīvitaṁ;
Jīva bho jīvitaṁ seyyo,
jīvaṁ puññāni kāhasi.

Carato ca te brahmacariyaṁ,Aggihuttañca jūhato;
Pahūtaṁ cīyate puññaṁ,
Kiṁ padhānena kāhasi.

Duggo maggo padhānāya,
dukkaro durabhisambhavo’”;
Imā gāthā bhaṇaṁ māro,
aṭṭhā buddhassa santike.

Taṁ tathāvādinaṁ māraṁ,
bhagavā etadabravi;
“Pamattabandhu pāpima,
yenatthena idhāgato.

Aṇumattopi puññena,
Attho mayhaṁ na vijjati;
Yesañca attho puññena,
Te māro vattumarahati.

Atthi saddhā tathā viriyaṁ,
paññā ca mama vijjati;
Evaṁ maṁ pahitattampi,
kiṁ jīvamanupucchasi.

Nadīnamapi sotāni,
ayaṁ vāto visosaye;
Kiñca me pahitattassa,
lohitaṁ nupasussaye.

Lohite sussamānamhi,
Pittaṁ semhañca sussati;
Maṁsesu khīyamānesu,
Bhiyyo cittaṁ pasīdati;
Bhiyyo sati ca paññā ca,
Samādhi mama tiṭṭhati.

Tassa mevaṁ viharato,
Pattassuttamavedanaṁ;
Kāmesu nāpekkhate cittaṁ,Passa sattassa suddhataṁ.

Kāmā te paṭhamā senā,
Dutiyā arati vuccati;
Tatiyā khuppipāsā te,
Catutthī taṇhā pavuccati.

Pañcamaṁ thinamiddhaṁ te,
Chaṭṭhā bhīrū pavuccati;
Sattamī vicikicchā te,
Makkho thambho te aṭṭhamo.

Lābho siloko sakkāro,
Micchāladdho ca yo yaso;
Yo cattānaṁ samukkaṁse,
Pare ca avajānati.

Esā namuci te senā,Kaṇhassābhippahārinī;
Na naṁ asūro jināti,
Jetvā ca labhate sukhaṁ.

Esa muñjaṁ parihare,
Dhiratthu mama jīvitaṁ;
Saṅgāme me mataṁ seyyo,
Yañce jīve parājito.

Pagāḷhettha na dissanti,
Eke samaṇabrāhmaṇā;
Tañca maggaṁ na jānanti,
Yena gacchanti subbatā.

Samantā dhajiniṁ disvā,
Yuttaṁ māraṁ savāhanaṁ;
Yuddhāya paccuggacchāmi,
Mā maṁ ṭhānā acāvayi.

Yaṁ te taṁ nappasahati,
Senaṁ loko sadevako;
Taṁ te paññāya bhecchāmi,
Āmaṁ pattaṁva asmanā.

Vasīkaritvā saṅkappaṁ,
Satiñca sūpatiṭṭhitaṁ;
Raṭṭhā raṭṭhaṁ vicarissaṁ,
Sāvake vinayaṁ puthū.

Te appamattā pahitattā,
Mama sāsanakārakā;
Akāmassa te gamissanti,
Yattha gantvā na socare”.

“Satta vassāni bhagavantaṁ,
Anubandhiṁ padāpadaṁ;
Otāraṁ nādhigacchissaṁ,
Sambuddhassa satīmato.

Medavaṇṇaṁva pāsāṇaṁ,
Vāyaso anupariyagā;
Apettha muduṁ vindema,
Api assādanā siyā.

Aladdhā tattha assādaṁ,
Vāyasetto apakkami;
Kākova selamāsajja,
Nibbijjāpema gotamaṁ”.

Tassa sokaparetassa,
Vīṇā kacchā abhassatha;
Tato so dummano yakkho,
Tatthevantaradhāyathāti.

Padhānasuttaṁ dutiyaṁ.


3.3 Subhāsitasutta:
Evaṁ me sutaṁ—

eka samayaṁ bhagavā sāvatthiyaṁ viharati jetavane
anāthapiṇḍikassa ārāme.

Tatra kho bhagavā bhikkhū āmantesi:
“bhikkhavo”ti.
“Bhadante”ti te bhikkhū bhagavato paccassosuṁ.

Bhagavā etadavoca:
“Catūhi, bhikkhave, aṅgehi samannāgatā vācā subhāsitā hoti, na
dubbhāsitā, anavajjā ca ananuvajjā ca viññūnaṁ.

Katamehi catūhi?
Idha, bhikkhave, bhikkhu subhāsitaṁyeva bhāsati no dubbhāsitaṁ,
dhammaṁyeva bhāsati no adhammaṁ, piyaṁyeva bhāsati no
appiyaṁ, saccaṁyeva bhāsati no alikaṁ.

Imehi kho, bhikkhave, catūhi aṅgehi samannāgatā vācā subhāsitā hoti,
no dubbhāsitā, anavajjā ca ananuvajjā ca viññūnan”ti.

Idamavoca bhagavā.
Idaṁ vatvāna sugato, athāparaṁ etadavoca satthā:
“Subhāsitaṁ uttamamāhu santo,
Dhammaṁ bhaṇe nādhammaṁ taṁ dutiyaṁ;
Piyaṁ bhaṇe nāppiyaṁ taṁ tatiyaṁ,
Saccaṁ bhaṇe nālikaṁ taṁ catutthan”ti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṁsaṁ cīvaraṁ katvā yena
bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:

“paṭibhāti maṁ, bhagavā, paṭibhāti maṁ, sugatā”ti.
“Paṭibhātu taṁ, vaṅgīsā”ti bhagavā avoca.

Atha kho āyasmā vaṅgīso bhagavantaṁ sammukhā sāruppāhi gāthāhi
abhitthavi:
“Tameva vācaṁ bhāseyya,
yāyattānaṁ na tāpaye;
Pare ca na vihiṁseyya,sā ve vācā subhāsitā.

Piyavācameva bhāseyya,
yā vācā paṭinanditā;
Yaṁ anādāya pāpāni,
paresaṁ bhāsate piyaṁ.

Saccaṁ ve amatā vācā,
esa dhammo sanantano;
Sacce atthe ca dhamme ca,
āhu santo patiṭṭhitā.

Yaṁ buddho bhāsati vācaṁ,
Khemaṁ nibbānapattiyā;
Dukkhassantakiriyāya,
Sā ve vācānamuttamā”ti.

Subhāsitasuttaṁ tatiyaṁ.


3.4 Pūraḷāsa (sundarikabhāradvāja) sutta:

Evaṁ me sutaṁ—
ekaṁ samayaṁ bhagavā kosalesu viharati sundarikāya nadiyā tīre.
Tena kho pana samayena sundarikabhāradvājo brāhmaṇo
sundarikāya nadiyā tīre aggiṁ juhati, aggihuttaṁ paricarati.

Atha kho sundarikabhāradvājo brāhmaṇo aggiṁ juhitvā aggihuttaṁ
paricaritvā uṭṭhāyāsanā samantā catuddisā anuvilokesi:

“ko nu kho imaṁ habyasesaṁ bhuñjeyyā”ti?

Addasā kho sundarikabhāradvājo brāhmaṇo bhagavantaṁ avidūre
aññatarasmiṁ rukkhamūle sasīsaṁ pārutaṁ nisinnaṁ;

disvāna vāmena hatthena habyasesaṁ gahetvā dakkhiṇena hatthena
kamaṇḍaluṁ gahetvā yena bhagavā tenupasaṅkami.

Atha kho bhagavā sundarikabhāradvājassa brāhmaṇassa
padasaddena sīsaṁ vivari.

Atha kho sundarikabhāradvājo brāhmaṇo: “muṇḍo ayaṁ bhavaṁ,
muṇḍako ayaṁ bhavan”ti tatova puna nivattitukāmo ahosi.

Atha kho sundarikabhāradvājassa brāhmaṇassa etadahosi:

“muṇḍāpi hi idhekacce brāhmaṇā bhavanti, yannūnāhaṁ
upasaṅkamitvā jātiṁ puccheyyan”ti.

Atha kho sundarikabhāradvājo brāhmaṇo yena bhagavā
tenupasaṅkami; upasaṅkamitvā bhagavantaṁ etadavoca:

“kiṁjacco bhavan”ti?

Atha kho bhagavā sundarikabhāradvājaṁ brāhmaṇaṁ gāthāhi
ajjhabhāsi:

“Na brāhmaṇo nomhi na rājaputto,
Na vessāyano uda koci nomhi;
Gottaṁ pariññāya puthujjanānaṁ,
Akiñcano manta carāmi loke.

Saṅghāṭivāsī agaho carāmi,Nivuttakeso abhinibbutatto;
Alippamāno idha māṇavehi,
Akallaṁ maṁ brāhmaṇa pucchasi gottapañhaṁ”.

“Pucchanti ve bho brāhmaṇā brāhmaṇebhi,
Saha brāhmaṇo no bhavan”ti.

“Brāhmaṇo hi ce tvaṁ brūsi,
Mañca brūsi abrāhmaṇaṁ;
Taṁ taṁ sāvittiṁ pucchāmi,
Tipadaṁ catuvīsatakkharaṁ”.

“Kiṁ nissitā isayo manujā,
Khattiyā brāhmaṇā devatānaṁ;
Yaññamakappayiṁsu puthū idha loke”.

“Yadantagū vedagū yaññakāle,
Yassāhutiṁ labhe tassijjheti brūmi”.

“Addhā hi tassa hutamijjhe,
(iti brāhmaṇo)
Yaṁ tādisaṁ vedagumaddasāma;
Tumhādisānañhi adassanena,
Añño jano bhuñjati pūraḷāsaṁ”.

“Tasmātiha tvaṁ brāhmaṇa atthena,
Atthiko upasaṅkamma puccha;
Santaṁ vidhūmaṁ anīghaṁ nirāsaṁ,
Appevidha abhivinde sumedhaṁ”.

“Yaññe ratohaṁ bho gotama,
Yaññaṁ yiṭṭhukāmo nāhaṁ pajānāmi;
Anusāsatu maṁ bhavaṁ,
Yattha hutaṁ ijjhate brūhi me taṁ”.

“Tena hi tvaṁ, brāhmaṇa, odahassu sotaṁ; dhammaṁ te desessāmi—
Mā jātiṁ pucchī caraṇañca puccha,
Kaṭṭhā have jāyati jātavedo;
Nīcākulīnopi munī dhitīmā,
Ājāniyo hoti hirīnisedho.

Saccena danto damasā upeto,
Vedantagū vūsitabrahmacariyo;
Kālena tamhi habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Ye kāme hitvā agahā caranti,
Susaññatattā tasaraṁva ujjuṁ;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Ye vītarāgā susamāhitindriyā,
Candova rāhuggahaṇā pamuttā;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Asajjamānā vicaranti loke,
Sadā satā hitvā mamāyitāni;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Yo kāme hitvā abhibhuyyacārī,
Yo vedi jātīmaraṇassa antaṁ;
Parinibbuto udakarahadova sīto,
Tathāgato arahati pūraḷāsaṁ.

Samo samehi visamehi dūre,
Tathāgato hoti anantapañño;
Anūpalitto idha vā huraṁ vā,
Tathāgato arahati pūraḷāsaṁ.

Yamhi na māyā vasati na māno,
Yo vītalobho amamo nirāso;
Paṇunnakodho abhinibbutatto,Yo brāhmaṇo sokamalaṁ ahāsi;
Tathāgato arahati pūraḷāsaṁ.

Nivesanaṁ yo manaso ahāsi,
Pariggahā yassa na santi keci;
Anupādiyāno idha vā huraṁ vā,
Tathāgato arahati pūraḷāsaṁ.

Samāhito yo udatāri oghaṁ,
Dhammaṁ caññāsi paramāya diṭṭhiyā;
Khīṇāsavo antimadehadhārī,
Tathāgato arahati pūraḷāsaṁ.

Bhavāsavā yassa vacī kharā ca,
Vidhūpitā atthagatā na santi;
Sa vedagū sabbadhi vippamutto,
Tathāgato arahati pūraḷāsaṁ.

Saṅgātigo yassa na santi saṅgā,
Yo mānasattesu amānasatto;
Dukkhaṁ pariññāya sakhettavatthuṁ,
Tathāgato arahati pūraḷāsaṁ.

Āsaṁ anissāya vivekadassī,
Paravediyaṁ diṭṭhimupātivatto;
Ārammaṇā yassa na santi keci,
Tathāgato arahati pūraḷāsaṁ.

Paroparā yassa samecca dhammā,
Vidhūpitā atthagatā na santi;
Santo upādānakhaye vimutto,
Tathāgato arahati pūraḷāsaṁ.

Saṁyojanaṁ jātikhayantadassī,
Yopānudi rāgapathaṁ asesaṁ;
Suddho nidoso vimalo akāco,
Tathāgato arahati pūraḷāsaṁ.

Yo attano attānaṁ nānupassati,
Samāhito ujjugato ṭhitatto;
Sa ve anejo akhilo akaṅkho,
Tathāgato arahati pūraḷāsaṁ.

Mohantarā yassa na santi keci,
Sabbesu dhammesu ca ñāṇadassī;
Sarīrañca antimaṁ dhāreti,
Patto ca sambodhimanuttaraṁ sivaṁ;
Ettāvatā yakkhassa suddhi,
Tathāgato arahati pūraḷāsaṁ”.

“Hutañca mayhaṁ hutamatthu saccaṁ,
Yaṁ tādisaṁ vedagunaṁ alatthaṁ;
Brahmā hi sakkhi paṭigaṇhātu me bhagavā,
Bhuñjatu me bhagavā pūraḷāsaṁ”.

“Gāthābhigītaṁ me abhojaneyyaṁ,
Sampassataṁ brāhmaṇa nesa dhammo;
Gāthābhigītaṁ panudanti buddhā,
Dhamme satī brāhmaṇa vuttiresā.

Aññena ca kevalinaṁ mahesiṁ,
Khīṇāsavaṁ kukkuccavūpasantaṁ;
Annena pānena upaṭṭhahassu,
Khettañhi taṁ puññapekkhassa hoti”.

“Sādhāhaṁ bhagavā tathā vijaññaṁ,
Yo dakkhiṇaṁ bhuñjeyya mādisassa;
Yaṁ yaññakāle pariyesamāno,
Pappuyya tava sāsanaṁ”.

“Sārambhā yassa vigatā,
Cittaṁ yassa anāvilaṁ;
Vippamutto ca kāmehi,
Thinaṁ yassa panūditaṁ.

Sīmantānaṁ vinetāraṁ,
Jātimaraṇakovidaṁ;
Muniṁ moneyyasampannaṁ,
Tādisaṁ yaññamāgataṁ.

Bhakuṭiṁ vinayitvāna,
Pañjalikā namassatha;
Pūjetha annapānena,
Evaṁ ijjhanti dakkhiṇā”.

“Buddho bhavaṁ arahati pūraḷāsaṁ,
Puññakhettamanuttaraṁ;
Āyāgo sabbalokassa,
Bhoto dinnaṁ mahapphalan”ti.

Atha kho sundarikabhāradvājo brāhmaṇo bhagavantaṁ etadavoca:

“abhikkantaṁ, bho gotama, abhikkantaṁ, bho gotama.

Seyyathāpi, bho gotama, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā
vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā
telapajjotaṁ dhāreyya: ‘cakkhumanto rūpāni dakkhantī’ti;
evamevaṁ bhotā gotamena anekapariyāyena dhammo pakāsito.

Esāhaṁ bhavantaṁ gotamaṁ saraṇaṁ gacchāmi dhammañca
bhikkhusaṅghañca.

Labheyyāhaṁ bhoto gotamassa santike pabbajjaṁ, labheyyaṁ
upasampadan”ti.

Alattha kho sundarikabhāradvājo brāhmaṇo …pe…

arahataṁ ahosīti.

Sundarikabhāradvājasuttaṁ catutthaṁ.


3.5 Māghasutta:
Evaṁ me sutaṁ—

ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Atha kho māgho māṇavo yena bhagavā tenupasaṅkami;
upasaṅkamitvā bhagavatā saddhiṁ sammodi.
Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi.

Ekamantaṁ nisinno kho māgho māṇavo bhagavantaṁ etadavoca:
“Ahañhi, bho gotama, dāyako dānapati vadaññū yācayogo;
dhammena bhoge pariyesāmi;
dhammena bhoge pariyesitvā dhammaladdhehi bhogehi
dhammādhigatehi ekassapi dadāmi dvinnampi tiṇṇampi catunnampi
pañcannampi channampi sattannampi aṭṭhannampi navannampi
dasannampi dadāmi, vīsāyapi tiṁsāyapi cattālīsāyapi paññāsāyapi
dadāmi, satassapi dadāmi, bhiyyopi dadāmi.

Kaccāhaṁ, bho gotama, evaṁ dadanto evaṁ yajanto bahuṁ puññaṁ
pasavāmī”ti?
“Taggha tvaṁ, māṇava, evaṁ dadanto evaṁ yajanto bahuṁ puññaṁ
pasavasi.
Yo kho, māṇava, dāyako dānapati vadaññū yācayogo;
dhammena bhoge pariyesati;
dhammena bhoge pariyesitvā dhammaladdhehi bhogehi
dhammādhigatehi ekassapi dadāti …pe… satassapi dadāti, bhiyyopi
dadāti, bahuṁ so puññaṁ pasavatī”ti.
Atha kho māgho māṇavo bhagavantaṁ gāthāya ajjhabhāsi—

“Pucchāmahaṁ gotamaṁ vadaññuṁ,
(iti māgho māṇavo)
Kāsāyavāsiṁ agahaṁ carantaṁ;
Yo yācayogo dānapati gahaṭṭho,
Puññatthiko yajati puññapekkho;
Dadaṁ paresaṁ idha annapānaṁ,
Kathaṁ hutaṁ yajamānassa sujjhe”.

“Yo yācayogo dānapati gahaṭṭho,
(māghāti bhagavā)
Puññatthiko yajati puññapekkho;
Dadaṁ paresaṁ idha annapānaṁ,
Ārādhaye dakkhiṇeyyebhi tādi”.

“Yo yācayogo dānapati gahaṭṭho,
(iti māgho māṇavo)
Puññatthiko yajati puññapekkho;
Dadaṁ paresaṁ idha annapānaṁ,
Akkhāhi me bhagavā dakkhiṇeyye”.

“Ye ve asattā vicaranti loke,
Akiñcanā kevalino yatattā;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Ye sabbasaṁyojanabandhanacchidā,Dantā vimuttā anīghā nirāsā;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Ye sabbasaṁyojanavippamuttā,
Dantā vimuttā anīghā nirāsā;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Rāgañca dosañca pahāya mohaṁ,
Khīṇāsavā vūsitabrahmacariyā;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Yesu na māyā vasati na māno,
Khīṇāsavā vūsitabrahmacariyā;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Ye vītalobhā amamā nirāsā,
Khīṇāsavā vūsitabrahmacariyā;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Ye ve na taṇhāsu upātipannā,
Vitareyya oghaṁ amamā caranti;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Yesaṁ taṇhā natthi kuhiñci loke,
Bhavābhavāya idha vā huraṁ vā;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Ye kāme hitvā agahā caranti,
Susaññatattā tasaraṁva ujjuṁ;Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Ye vītarāgā susamāhitindriyā,
Candova rāhuggahaṇā pamuttā;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Samitāvino vītarāgā akopā,
Yesaṁ gatī natthidha vippahāya;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Jahitvā jātimaraṇaṁ asesaṁ,
Kathaṅkathiṁ sabbamupātivattā;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Ye attadīpā vicaranti loke,
Akiñcanā sabbadhi vippamuttā;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Ye hettha jānanti yathā tathā idaṁ,
Ayamantimā natthi punabbhavoti;
Kālena tesu habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha.

Yo vedagū jhānarato satīmā,
Sambodhipatto saraṇaṁ bahūnaṁ;
Kālena tamhi habyaṁ pavecche,
Yo brāhmaṇo puññapekkho yajetha”.

“Addhā amoghā mama pucchanā ahu,
(iti māgho māṇavo)
Akkhāsi me bhagavā dakkhiṇeyye;
Tvañhettha jānāsi yathā tathā idaṁ,
Tathā hi te vidito esa dhammo.

Yo yācayogo dānapati gahaṭṭho,
Puññatthiko yajati puññapekkho;
Dadaṁ paresaṁ idha annapānaṁ,
Akkhāhi me bhagavā yaññasampadaṁ”.

“Yajassu yajamāno,
(māghāti bhagavā)
Sabbattha ca vippasādehi cittaṁ;
Ārammaṇaṁ yajamānassa yañño,
Ettha patiṭṭhāya jahāti dosaṁ.

So vītarāgo pavineyya dosaṁ,
Mettaṁ cittaṁ bhāvayamappamāṇaṁ;
Rattindivaṁ satatamappamatto,
Sabbā disā pharati appamaññaṁ”.

“Ko sujjhati muccati bajjhatī ca,
Kenattanā gacchati brahmalokaṁ;
Ajānato me muni brūhi puṭṭho,
Bhagavā hi me sakkhi brahmajjadiṭṭho;
Tuvañhi no brahmasamosi saccaṁ,
Kathaṁ upapajjati brahmalokaṁ jutima”.

“Yo yajati tividhaṁ yaññasampadaṁ,
(māghāti bhagavā)
Ārādhaye dakkhiṇeyyebhi tādi;
Evaṁ yajitvā sammā yācayogo,
Upapajjati brahmalokanti brūmī”ti.

Evaṁ vutte, māgho māṇavo bhagavantaṁ etadavoca:
“abhikkantaṁ, bho gotama …pe…
ajjatagge pāṇupetaṁ saraṇaṁ gatan”ti.

Māghasuttaṁ pañcamaṁ.

第三章は量が多いので分けてUPします。


この記事が参加している募集

一度は行きたいあの場所

この街がすき

この記事が気に入ったらサポートをしてみませんか?