見出し画像

スッタニパータ第2章(パーリ語)参考資料

「Anthology of Discourses SuttaNipata Pali-English Bhikkhu Sujato」より

Cūḷavagga:

2.1 Ratanasutta:

Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Sabbeva bhūtā sumanā bhavantu,
Athopi sakkacca suṇantu bhāsitaṁ.

Tasmā hi bhūtā nisāmetha sabbe,
Mettaṁ karotha mānusiyā pajāya;
Divā ca ratto ca haranti ye baliṁ,
Tasmā hi ne rakkhatha appamattā.

Yaṁ kiñci vittaṁ idha vā huraṁ vā,
Saggesu vā yaṁ ratanaṁ paṇītaṁ;
Na no samaṁ atthi tathāgatena,
Idampi buddhe ratanaṁ paṇītaṁ;
Etena saccena suvatthi hotu.

Khayaṁ virāgaṁ amataṁ paṇītaṁ,
Yadajjhagā sakyamunī samāhito;
Na tena dhammena samatthi kiñci,
Idampi dhamme ratanaṁ paṇītaṁ;
Etena saccena suvatthi hotu.

Yaṁ buddhaseṭṭho parivaṇṇayī suciṁ,
Samādhimānantarikaññamāhu;
Samādhinā tena samo na vijjati,
Idampi dhamme ratanaṁ paṇītaṁ;
Etena saccena suvatthi hotu.

Ye puggalā aṭṭha sataṁ pasatthā,
Cattāri etāni yugāni honti;
Te dakkhiṇeyyā sugatassa sāvakā,
Etesu dinnāni mahapphalāni;
Idampi saṅghe ratanaṁ paṇītaṁ,
Etena saccena suvatthi hotu.

Ye suppayuttā manasā daḷhena,
Nikkāmino gotamasāsanamhi;
Te pattipattā amataṁ vigayha,
Laddhā mudhā nibbutiṁ bhuñjamānā;
Idampi saṅghe ratanaṁ paṇītaṁ,
Etena saccena suvatthi hotu.

Yathindakhīlo pathavissito siyā,
Catubbhi vātehi asampakampiyo;
Tathūpamaṁ sappurisaṁ vadāmi,
Yo ariyasaccāni avecca passati;
Idampi saṅghe ratanaṁ paṇītaṁ,
Etena saccena suvatthi hotu.

Ye ariyasaccāni vibhāvayanti,
Gambhīrapaññena sudesitāni;
Kiñcāpi te honti bhusaṁ pamattā,
Na te bhavaṁ aṭṭhamamādiyanti;
Idampi saṅghe ratanaṁ paṇītaṁ,Etena saccena suvatthi hotu.

Sahāvassa dassanasampadāya,
Tayassu dhammā jahitā bhavanti;
Sakkāyadiṭṭhī vicikicchitañca,
Sīlabbataṁ vāpi yadatthi kiñci.

Catūhapāyehi ca vippamutto,
Chaccābhiṭhānāni abhabba kātuṁ;
Idampi saṅghe ratanaṁ paṇītaṁ,
Etena saccena suvatthi hotu.

Kiñcāpi so kamma karoti pāpakaṁ,
Kāyena vācā uda cetasā vā;
Abhabba so tassa paṭicchadāya,
Abhabbatā diṭṭhapadassa vuttā;
Idampi saṅghe ratanaṁ paṇītaṁ,
Etena saccena suvatthi hotu.

Vanappagumbe yatha phussitagge,
Gimhānamāse paṭhamasmiṁ gimhe;
Tathūpamaṁ dhammavaraṁ adesayi,
Nibbānagāmiṁ paramaṁ hitāya;
Idampi buddhe ratanaṁ paṇītaṁ,
Etena saccena suvatthi hotu.

Varo varaññū varado varāharo,
Anuttaro dhammavaraṁ adesayi;
Idampi buddhe ratanaṁ paṇītaṁ,
Etena saccena suvatthi hotu.

Khīṇaṁ purāṇaṁ nava natthi sambhavaṁ,
Virattacittāyatike bhavasmiṁ;
Te khīṇabījā avirūḷhichandā,
Nibbanti dhīrā yathāyaṁ padīpo;Idampi saṅghe ratanaṁ paṇītaṁ,
Etena saccena suvatthi hotu.

Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Tathāgataṁ devamanussapūjitaṁ,
Buddhaṁ namassāma suvatthi hotu.

Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Tathāgataṁ devamanussapūjitaṁ,
Dhammaṁ namassāma suvatthi hotu.

Yānīdha bhūtāni samāgatāni,
Bhummāni vā yāni va antalikkhe;
Tathāgataṁ devamanussapūjitaṁ,
Saṅghaṁ namassāma suvatthi hotūti.

Ratanasuttaṁ paṭhamaṁ.

2.2 Āmagandhasutta:

“Sāmākaciṅgūlakacīnakāni ca,
Pattapphalaṁ mūlaphalaṁ gavipphalaṁ;
Dhammena laddhaṁ satamasnamānā,
Na kāmakāmā alikaṁ bhaṇanti.

Yadasnamāno sukataṁ suniṭṭhitaṁ,
Parehi dinnaṁ payataṁ paṇītaṁ;
Sālīnamannaṁ paribhuñjamāno,
So bhuñjasī kassapa āmagandhaṁ.

Na āmagandho mama kappatīti,
Icceva tvaṁ bhāsasi brahmabandhu;
Sālīnamannaṁ paribhuñjamāno,
Sakuntamaṁsehi susaṅkhatehi;
Pucchāmi taṁ kassapa etamatthaṁ,
Kathaṁpakāro tava āmagandho”.

“Pāṇātipāto vadhachedabandhanaṁ,
Theyyaṁ musāvādo nikativañcanāni ca;
Ajjhenakuttaṁ paradārasevanā,
Esāmagandho na hi maṁsabhojanaṁ.

Ye idha kāmesu asaññatā janā,
Rasesu giddhā asucibhāvamassitā;
Natthikadiṭṭhī visamā durannayā,
Esāmagandho na hi maṁsabhojanaṁ.

Ye lūkhasā dāruṇā piṭṭhimaṁsikā,
Mittadduno nikkaruṇātimānino;
Adānasīlā na ca denti kassaci,
Esāmagandho na hi maṁsabhojanaṁ.

Kodho mado thambho paccupaṭṭhāpanā,
Māyā usūyā bhassasamussayo ca;
Mānātimāno ca asabbhi santhavo,Esāmagandho na hi maṁsabhojanaṁ.

Ye pāpasīlā iṇaghātasūcakā,
Vohārakūṭā idha pāṭirūpikā;
Narādhamā yedha karonti kibbisaṁ,
Esāmagandho na hi maṁsabhojanaṁ.

Ye idha pāṇesu asaññatā janā,
Paresamādāya vihesamuyyutā;
Dussīlaluddā pharusā anādarā,
Esāmagandho na hi maṁsabhojanaṁ.

Etesu giddhā viruddhātipātino,
Niccuyyutā pecca tamaṁ vajanti ye;
Patanti sattā nirayaṁ avaṁsirā,
Esāmagandho na hi maṁsabhojanaṁ.

Na macchamaṁsānamanāsakattaṁ,
Na naggiyaṁ na muṇḍiyaṁ jaṭājallaṁ;
Kharājināni nāggihuttassupasevanā,
Ye vāpi loke amarā bahū tapā;
Mantāhutī yaññamutūpasevanā,
Sodhenti maccaṁ avitiṇṇakaṅkhaṁ.

Sotesu gutto viditindriyo care,
Dhamme ṭhito ajjavamaddave rato;
Saṅgātigo sabbadukkhappahīno,
Na lippati diṭṭhasutesu dhīro”.

Iccetamatthaṁ bhagavā punappunaṁ,
Akkhāsi naṁ vedayi mantapāragū;
Citrāhi gāthāhi munī pakāsayi,
Nirāmagandho asito durannayo.

Sutvāna buddhassa subhāsitaṁ padaṁ,
Nirāmagandhaṁ sabbadukkhappanūdanaṁ;
Nīcamano vandi tathāgatassa,
Tattheva pabbajjamarocayitthāti.

Āmagandhasuttaṁ dutiyaṁ.

2.3 Hirisutta:

Hiriṁ tarantaṁ vijigucchamānaṁ,
Tavāhamasmi iti bhāsamānaṁ;
Sayhāni kammāni anādiyantaṁ,
Neso mamanti iti naṁ vijaññā.

Ananvayaṁ piyaṁ vācaṁ,
yo mittesu pakubbati;
Akarontaṁ bhāsamānaṁ,
parijānanti paṇḍitā.

Na so mitto yo sadā appamatto,
Bhedāsaṅkī randhamevānupassī;
Yasmiñca seti urasīva putto,
Sa ve mitto yo parehi abhejjo.

Pāmujjakaraṇaṁ ṭhānaṁ,
pasaṁsāvahanaṁ sukhaṁ;
Phalānisaṁso bhāveti,
vahanto porisaṁ dhuraṁ.

Pavivekarasaṁ pitvā,
Rasaṁ upasamassa ca;
Niddaro hoti nippāpo,
Dhammapītirasaṁ pivanti.

Hirisuttaṁ tatiyaṁ.

2.4 Maṅgalasutta:

Evaṁ me sutaṁ—

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane
anāthapiṇḍikassa ārāme.

Anāthapiṇḍika’s monastery.
Atha kho aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā
kevalakappaṁ jetavanaṁ obhāsetvā yena bhagavā tenupasaṅkami;
upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi.

Ekamantaṁ ṭhitā kho sā devatā bhagavantaṁ gāthāya ajjhabhāsi:
Standing to one side, that deity addressed the Buddha in verse:
“Bahū devā manussā ca,
maṅgalāni acintayuṁ;
Ākaṅkhamānā sotthānaṁ,
brūhi maṅgalamuttamaṁ”.

“Asevanā ca bālānaṁ,
paṇḍitānañca sevanā;
Pūjā ca pūjaneyyānaṁ,
etaṁ maṅgalamuttamaṁ.

Patirūpadesavāso ca,
pubbe ca katapuññatā;
Attasammāpaṇidhi ca,
etaṁ maṅgalamuttamaṁ.

Bāhusaccañca sippañca,
vinayo ca susikkhito;
Subhāsitā ca yā vācā,
etaṁ maṅgalamuttamaṁ.

Mātāpitu upaṭṭhānaṁ,
puttadārassa saṅgaho;
Anākulā ca kammantā,
etaṁ maṅgalamuttamaṁ.

Dānañca dhammacariyā ca,
ñātakānañca saṅgaho;Anavajjāni kammāni,
etaṁ maṅgalamuttamaṁ.

Āratī viratī pāpā,
majjapānā ca saṁyamo;
Appamādo ca dhammesu,
etaṁ maṅgalamuttamaṁ.

Gāravo ca nivāto ca,
santuṭṭhi ca kataññutā;
Kālena dhammassavanaṁ,
etaṁ maṅgalamuttamaṁ.

Khantī ca sovacassatā,
samaṇānañca dassanaṁ;
Kālena dhammasākacchā,
etaṁ maṅgalamuttamaṁ.

Tapo ca brahmacariyañca,
Ariyasaccāna dassanaṁ;
Nibbānasacchikiriyā ca,
Etaṁ maṅgalamuttamaṁ.

Phuṭṭhassa lokadhammehi,
Cittaṁ yassa na kampati;
Asokaṁ virajaṁ khemaṁ,
Etaṁ maṅgalamuttamaṁ.

Etādisāni katvāna,
Sabbattha maparājitā;
Sabbattha sotthiṁ gacchanti,
Taṁ tesaṁ maṅgalamuttaman”ti.

Maṅgalasuttaṁ catutthaṁ.

2.5 Sūcilomasutta:

Evaṁ me sutaṁ—

ekaṁ samayaṁ bhagavā gayāyaṁ viharati ṭaṅkitamañce sūcilomassa
yakkhassa bhavane.

Tena kho pana samayena kharo ca yakkho sūcilomo ca yakkho
bhagavato avidūre atikkamanti.

Atha kho kharo yakkho sūcilomaṁ yakkhaṁ etadavoca:

Yāvāhaṁ jānāmi yadi vā so samaṇo, yadi vā so samaṇako”ti.

Atha kho sūcilomo yakkho yena bhagavā tenupasaṅkami;
upasaṅkamitvā bhagavato kāyaṁ upanāmesi.

Atha kho bhagavā kāyaṁ apanāmesi.

Atha kho sūcilomo yakkho bhagavantaṁ etadavoca:

“Na khvāhaṁ taṁ, āvuso, bhāyāmi;

api ca te samphasso pāpako”ti.

“Pañhaṁ taṁ, samaṇa, pucchissāmi.

Sace me na byākarissasi, cittaṁ vā te khipissāmi, hadayaṁ vā te
phālessāmi, pādesu vā gahetvā pāragaṅgāya khipissāmī”ti.

“Na khvāhaṁ taṁ, āvuso, passāmi sadevake loke samārake
sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yo me
cittaṁ vā khipeyya hadayaṁ vā phāleyya pādesu vā gahetvā
pāragaṅgāya khipeyya.

Api ca tvaṁ, āvuso, puccha yadākaṅkhasī”ti.

Atha kho sūcilomo yakkho bhagavantaṁ gāthāya ajjhabhāsi:

“Rāgo ca doso ca kutonidānā,
Aratī ratī lomahaṁso kutojā;
Kuto samuṭṭhāya manovitakkā,
Kumārakā dhaṅkamivossajanti”.

“Rāgo ca doso ca itonidānā,
Aratī ratī lomahaṁso itojā;

Kumārakā dhaṅkamivossajanti.

Snehajā attasambhūtā,
Nigrodhasseva khandhajā;
Puthū visattā kāmesu,
Māluvāva vitatāvane.

Ye naṁ pajānanti yatonidānaṁ,
Te naṁ vinodenti suṇohi yakkha;
Te duttaraṁ oghamimaṁ taranti,
Atiṇṇapubbaṁ apunabbhavāyā”ti.

Sūcilomasuttaṁ pañcamaṁ.2.6 Kapilasutta (dhammacariyasutta):

Dhammacariyaṁ brahmacariyaṁ,
Etadāhu vasuttamaṁ;
Pabbajitopi ce hoti,
Agārā anagāriyaṁ.

vihesābhirato mago;
Jīvitaṁ tassa pāpiyo,
rajaṁ vaḍḍheti attano.

Kalahābhirato bhikkhu,
Mohadhammena āvuto;
Akkhātampi na jānāti,
Dhammaṁ buddhena desitaṁ.

Vihesaṁ bhāvitattānaṁ,
avijjāya purakkhato;
Saṅkilesaṁ na jānāti,
maggaṁ nirayagāminaṁ.

Vinipātaṁ samāpanno,
gabbhā gabbhaṁ tamā tamaṁ;
Sa ve tādisako bhikkhu,
pecca dukkhaṁ nigacchati.

Gūthakūpo yathā assa,
sampuṇṇo gaṇavassiko;
Yo ca evarūpo assa,
dubbisodho hi sāṅgaṇo.

Yaṁ evarūpaṁ jānātha,
bhikkhavo gehanissitaṁ;
Pāpicchaṁ pāpasaṅkappaṁ,
pāpaācāragocaraṁ.

Sabbe samaggā hutvāna,
abhinibbajjiyātha naṁ;
Kāraṇḍavaṁ niddhamatha,
kasambuṁ apakassatha.

Tato palāpe vāhetha,
Assamaṇe samaṇamānine;
Niddhamitvāna pāpicche,
Pāpaācāragocare.

Suddhā suddhehi saṁvāsaṁ,
Kappayavho patissatā;
Tato samaggā nipakā,
Dukkhassantaṁ karissathāti.

Dhammacariyasuttaṁ chaṭṭhaṁ.

2.7 Brāhmaṇadhammikasutta:

Evaṁ me sutaṁ—

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane
anāthapiṇḍikassa ārāme.

Anāthapiṇḍika’s monastery.
Atha kho sambahulā kosalakā brāhmaṇamahāsālā jiṇṇā vuḍḍhā
mahallakā addhagatā vayoanuppattā yena bhagavā
tenupasaṅkamiṁsu; upasaṅkamitvā bhagavatā saddhiṁ
sammodiṁsu.

Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ
nisīdiṁsu. Ekamantaṁ nisinnā kho te brāhmaṇamahāsālā
bhagavantaṁ etadavocuṁ:

“sandissanti nu kho, bho gotama, etarahi brāhmaṇā porāṇānaṁ
brāhmaṇānaṁ brāhmaṇadhamme”ti?

“Na kho, brāhmaṇā, sandissanti etarahi brāhmaṇā porāṇānaṁ
brāhmaṇānaṁ brāhmaṇadhamme”ti.

“Sādhu no bhavaṁ gotamo porāṇānaṁ brāhmaṇānaṁ
brāhmaṇadhammaṁ bhāsatu, sace bhoto gotamassa agarū”ti.“

“Tena hi, brāhmaṇā, suṇātha, sādhukaṁ manasi karotha,
bhāsissāmī”ti.

“Evaṁ, bho”ti kho te brāhmaṇamahāsālā bhagavato paccassosuṁ.

Bhagavā etadavoca:

“Isayo pubbakā āsuṁ,
saññatattā tapassino;
Pañca kāmaguṇe hitvā,
attadatthamacārisuṁ.

Na pasū brāhmaṇānāsuṁ,
na hiraññaṁ na dhāniyaṁ;
Sajjhāyadhanadhaññāsuṁ,
brahmaṁ nidhimapālayuṁ.

Yaṁ nesaṁ pakataṁ āsi,
dvārabhattaṁ upaṭṭhitaṁ;
Saddhāpakatamesānaṁ,
dātave tadamaññisuṁ.

Nānārattehi vatthehi,
sayanehāvasathehi ca;
Phītā janapadā raṭṭhā,
te namassiṁsu brāhmaṇe.

Avajjhā brāhmaṇā āsuṁ,
ajeyyā dhammarakkhitā;
Na ne koci nivāresi,
kuladvāresu sabbaso.

Aṭṭhacattālīsaṁ vassāni,
(komāra) Brahmacariyaṁ cariṁsu te;
Vijjācaraṇapariyeṭṭhiṁ,
Acaruṁ brāhmaṇā pure.

Na brāhmaṇā aññamagamuṁ,
napi bhariyaṁ kiṇiṁsu te;Sampiyeneva saṁvāsaṁ,
saṅgantvā samarocayuṁ.

Aññatra tamhā samayā,
utuveramaṇiṁ pati;
Antarā methunaṁ dhammaṁ,
nāssu gacchanti brāhmaṇā.

Brahmacariyañca sīlañca,
ajjavaṁ maddavaṁ tapaṁ;
Soraccaṁ avihiṁsañca,
khantiñcāpi avaṇṇayuṁ.

Yo nesaṁ paramo āsi,
Brahmā daḷhaparakkamo;
Sa vāpi methunaṁ dhammaṁ,
Supinantepi nāgamā.

Tassa vattamanusikkhantā,
Idheke viññujātikā;
Brahmacariyañca sīlañca,
Khantiñcāpi avaṇṇayuṁ.

Taṇḍulaṁ sayanaṁ vatthaṁ,
Sappitelañca yāciya;
Dhammena samodhānetvā,
Tato yaññamakappayuṁ.

Upaṭṭhitasmiṁ yaññasmiṁ,
Nāssu gāvo haniṁsu te;
Yathā mātā pitā bhātā,
Aññe vāpi ca ñātakā;
Gāvo no paramā mittā,
Yāsu jāyanti osadhā.

Annadā baladā cetā,
Vaṇṇadā sukhadā tathā;
Etamatthavasaṁ ñatvā,Nāssu gāvo haniṁsu te.

Sukhumālā mahākāyā,
Vaṇṇavanto yasassino;
Brāhmaṇā sehi dhammehi,
Kiccākiccesu ussukā;
Yāva loke avattiṁsu,
Sukhamedhitthayaṁ pajā.

Tesaṁ āsi vipallāso,
Disvāna aṇuto aṇuṁ;
Rājino ca viyākāraṁ,
Nāriyo samalaṅkatā.

Rathe cājaññasaṁyutte,
Sukate cittasibbane;
Nivesane nivese ca,
Vibhatte bhāgaso mite.

Gomaṇḍalaparibyūḷhaṁ,
Nārīvaragaṇāyutaṁ;
Uḷāraṁ mānusaṁ bhogaṁ,
Abhijjhāyiṁsu brāhmaṇā.

Te tattha mante ganthetvā,
Okkākaṁ tadupāgamuṁ;
Pahūtadhanadhaññosi,
Yajassu bahu te vittaṁ;
Yajassu bahu te dhanaṁ.

’Tato ca rājā saññatto,
Brāhmaṇehi rathesabho;
Assamedhaṁ purisamedhaṁ,
Sammāpāsaṁ vājapeyyaṁ niraggaḷaṁ;
Ete yāge yajitvāna,
Brāhmaṇānamadā dhanaṁ.

Gāvo sayanañca vatthañca,
Nāriyo samalaṅkatā;
Rathe cājaññasaṁyutte,
Sukate cittasibbane.

Suvibhattāni bhāgaso;
Nānādhaññassa pūretvā,
Brāhmaṇānamadā dhanaṁ.

Te ca tattha dhanaṁ laddhā,
Sannidhiṁ samarocayuṁ;
Tesaṁ icchāvatiṇṇānaṁ,
Bhiyyo taṇhā pavaḍḍhatha;
Te tattha mante ganthetvā,
Okkākaṁ puna mupāgamuṁ.

Yathā āpo ca pathavī ca,
Hiraññaṁ dhanadhāniyaṁ;
Evaṁ gāvo manussānaṁ,
Parikkhāro so hi pāṇinaṁ;
Yajassu bahu te vittaṁ,
Yajassu bahu te dhanaṁ.

Tato ca rājā saññatto,
Brāhmaṇehi rathesabho;
Nekā satasahassiyo,
Gāvo yaññe aghātayi.

Na pādā na visāṇena,
Nāssu hiṁsanti kenaci;
Gāvo eḷakasamānā,
Soratā kumbhadūhanā;
Tā visāṇe gahetvāna,
Rājā satthena ghātayi.

Tato devā pitaro ca,
Indo asurarakkhasā;
Adhammo iti pakkanduṁ,
Yaṁ satthaṁ nipatī gave.

Tayo rogā pure āsuṁ,
Icchā anasanaṁ jarā;
Pasūnañca samārambhā,
Aṭṭhānavutimāgamuṁ.

Eso adhammo daṇḍānaṁ,
Okkanto purāṇo ahu;
Adūsikāyo haññanti,
Dhammā dhaṁsanti yājakā.

Evameso aṇudhammo,
Porāṇo viññugarahito;
Yattha edisakaṁ passati,
Yājakaṁ garahatī jano.

Evaṁ dhamme viyāpanne,
Vibhinnā suddavessikā;
Puthū vibhinnā khattiyā,
Patiṁ bhariyāvamaññatha.

Khattiyā brahmabandhū ca,
Ye caññe gottarakkhitā;
Jātivādaṁ nirākatvā,
Kāmānaṁ vasamanvagun”ti.

Evaṁ vutte, te brāhmaṇamahāsālā bhagavantaṁ etadavocuṁ:

“abhikkantaṁ, bho gotama …pe…

upāsake no bhavaṁ gotamo dhāretu ajjatagge pāṇupete saraṇaṁ
gate”ti.

Brāhmaṇadhammikasuttaṁ sattamaṁ.

2.8 Dhamma (nāvā) sutta:

Yasmā hi dhammaṁ puriso vijaññā,
Indaṁva naṁ devatā pūjayeyya;

Tadaṭṭhikatvāna nisamma dhīro,
Dhammānudhammaṁ paṭipajjamāno;
Viññū vibhāvī nipuṇo ca hoti,
Yo tādisaṁ bhajati appamatto.

Khuddañca bālaṁ upasevamāno,
Anāgatatthañca usūyakañca;
Idheva dhammaṁ avibhāvayitvā,
Avitiṇṇakaṅkho maraṇaṁ upeti.

Yathā naro āpagamotaritvā,
Mahodakaṁ salilaṁ sīghasotaṁ;
So vuyhamāno anusotagāmī,
Kiṁ so pare sakkhati tārayetuṁ.

Tatheva dhammaṁ avibhāvayitvā,
Bahussutānaṁ anisāmayatthaṁ;
Sayaṁ ajānaṁ avitiṇṇakaṅkho,
Kiṁ so pare sakkhati nijjhapetuṁ.

Yathāpi nāvaṁ daḷhamāruhitvā,
Phiyena rittena samaṅgibhūto;
So tāraye tattha bahūpi aññe,
Tatrūpayaññū kusalo mutīmā.

Evampi yo vedagu bhāvitatto,
Bahussuto hoti avedhadhammo;
So kho pare nijjhapaye pajānaṁ,
Sotāvadhānūpanisūpapanne.

Tasmā have sappurisaṁ bhajetha,
Medhāvinañceva bahussutañca;
Aññāya atthaṁ paṭipajjamāno,
Viññātadhammo sa sukhaṁ labhethāti.

Nāvāsuttaṁ aṭṭhamaṁ.2.9 Kiṁsīlasutta:
What Morality?
“Kiṁsīlo kiṁsamācāro,
kāni kammāni brūhayaṁ;
Naro sammā niviṭṭhassa,
uttamatthañca pāpuṇe”.

“Vuḍḍhāpacāyī anusūyako siyā,
Kālaññū cassa garūnaṁ dassanāya;
Dhammiṁ kathaṁ erayitaṁ khaṇaññū,
Suṇeyya sakkacca subhāsitāni.

Kālena gacche garūnaṁ sakāsaṁ,
Thambhaṁ niraṅkatvā nivātavutti;
Atthaṁ dhammaṁ saṁyamaṁ brahmacariyaṁ,
Anussare ceva samācare ca.

Dhammārāmo dhammarato,
Dhamme ṭhito dhammavinicchayaññū;
Nevācare dhammasandosavādaṁ,
Tacchehi nīyetha subhāsitehi.

Hassaṁ jappaṁ paridevaṁ padosaṁ,
Māyākataṁ kuhanaṁ giddhi mānaṁ;
Sārambhaṁ kakkasaṁ kasāvañca mucchaṁ,
Hitvā care vītamado ṭhitatto.

Viññātasārāni subhāsitāni,
Sutañca viññātasamādhisāraṁ;
Na tassa paññā ca sutañca vaḍḍhati,
Yo sāhaso hoti naro pamatto.

Dhamme ca ye ariyapavedite ratā,
Anuttarā te vacasā manasā kammunā ca;
Te santisoraccasamādhisaṇṭhitā,
Sutassa paññāya ca sāramajjhagū”ti.

Kiṁsīlasuttaṁ navamaṁ.

2.10 Uṭṭhānasutta:

Uṭṭhahatha nisīdatha,
ko attho supitena vo;
Āturānañhi kā niddā,
sallaviddhāna ruppataṁ.

Uṭṭhahatha nisīdatha,
Daḷhaṁ sikkhatha santiyā;
Mā vo pamatte viññāya,
Maccurājā amohayittha vasānuge.

Yāya devā manussā ca,
sitā tiṭṭhanti atthikā;
Tarathetaṁ visattikaṁ,
khaṇo vo mā upaccagā;
Khaṇātītā hi socanti,
nirayamhi samappitā.

Pamādo rajo pamādo,
Pamādānupatito rajo;
Appamādena vijjāya,
Abbahe sallamattanoti.

Uṭṭhānasuttaṁ dasamaṁ.

2.11 Rāhulasutta:

“Kacci abhiṇhasaṁvāsā,
nāvajānāsi paṇḍitaṁ;
Ukkādhāro manussānaṁ,
kacci apacito tayā”.

“Nāhaṁ abhiṇhasaṁvāsā,
avajānāmi paṇḍitaṁ;
Ukkādhāro manussānaṁ,
niccaṁ apacito mayā”.

“Pañca kāmaguṇe hitvā,
piyarūpe manorame;
Saddhāya gharā nikkhamma,
dukkhassantakaro bhava.

Mitte bhajassu kalyāṇe,
pantañca sayanāsanaṁ;
Vivittaṁ appanigghosaṁ,
mattaññū hohi bhojane.

Cīvare piṇḍapāte ca,
paccaye sayanāsane;
Etesu taṇhaṁ mākāsi,
mā lokaṁ punarāgami.
Robes, almsfood,

Saṁvuto pātimokkhasmiṁ,
indriyesu ca pañcasu;
Sati kāyagatā tyatthu,
nibbidābahulo bhava.

Nimittaṁ parivajjehi,
subhaṁ rāgūpasañhitaṁ;
Asubhāya cittaṁ bhāvehi,
ekaggaṁ susamāhitaṁ.
Turn away from the feature of things

Animittañca bhāvehi,
Mānānusayamujjaha;
Tato mānābhisamayā,
Upasanto carissatī”ti.

Itthaṁ sudaṁ bhagavā āyasmantaṁ rāhulaṁ imāhi gāthāhi
abhiṇhaṁ ovadatīti.

Rāhulasuttaṁ ekādasamaṁ.

2.12 Nigrodhakappa (vaṅgīsa) sutta:

Va ṅ gīsa and His Mentor Nigrodhakappa

ekaṁ samayaṁ bhagavā āḷaviyaṁ viharati aggāḷave cetiye.

Tena kho pana samayena āyasmato vaṅgīsassa upajjhāyo
nigrodhakappo nāma thero aggāḷave cetiye aciraparinibbuto hoti.

Atha kho āyasmato vaṅgīsassa rahogatassa paṭisallīnassa evaṁ cetaso
parivitakko udapādi—

parinibbuto nu kho me upajjhāyo udāhu no parinibbutoti?

Atha kho āyasmā vaṅgīso sāyanhasamayaṁ paṭisallānā vuṭṭhito yena
bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā
ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā vaṅgīso
bhagavantaṁ etadavoca—

idha mayhaṁ, bhante, rahogatassa paṭisallīnassa evaṁ cetaso
parivitakko udapādi—

parinibbuto nu kho me upajjhāyo, udāhu no parinibbutoti.

Atha kho āyasmā vaṅgīso uṭṭhāyāsanā ekaṁsaṁ cīvaraṁ katvā yena
bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ gāthāya ajjhabhāsi:

“Pucchāmi satthāramanomapaññaṁ,
Diṭṭheva dhamme yo vicikicchānaṁ chettā;
Aggāḷave kālamakāsi bhikkhu,
Ñāto yasassī abhinibbutatto.

Nigrodhakappo iti tassa nāmaṁ,
Tayā kataṁ bhagavā brāhmaṇassa;
So taṁ namassaṁ acari mutyapekkho,
Āraddhaviriyo daḷhadhammadassī.

Taṁ sāvakaṁ sakya mayampi sabbe,
Aññātumicchāma samantacakkhu;
Samavaṭṭhitā no savanāya sotā,
Tuvaṁ no satthā tvamanuttarosi.

Chindeva no vicikicchaṁ brūhi metaṁ,
Parinibbutaṁ vedaya bhūripañña;
Majjheva no bhāsa samantacakkhu,
Sakkova devāna sahassanetto.

Ye keci ganthā idha mohamaggā,
Aññāṇapakkhā vicikicchaṭhānā;
Tathāgataṁ patvā na te bhavanti,
Cakkhuñhi etaṁ paramaṁ narānaṁ.

No ce hi jātu puriso kilese,
Vāto yathā abbhaghanaṁ vihāne;
Tamovassa nivuto sabbaloko,
Na jotimantopi narā tapeyyuṁ.

Dhīrā ca pajjotakarā bhavanti,
Taṁ taṁ ahaṁ vīra tatheva maññe;
Vipassinaṁ jānamupāgamumhā,
Parisāsu no āvikarohi kappaṁ.

Khippaṁ giraṁ eraya vaggu vagguṁ,
Haṁsova paggayha saṇikaṁ nikūja;
Bindussarena suvikappitena,
Sabbeva te ujjugatā suṇoma.

Pahīnajātimaraṇaṁ asesaṁ,
Niggayha dhonaṁ vadessāmi dhammaṁ;
Na kāmakāro hi puthujjanānaṁ,
Saṅkheyyakāro ca tathāgatānaṁ.

Sampannaveyyākaraṇaṁ tavedaṁ,
Samujjupaññassa samuggahītaṁ;
Ayamañjalī pacchimo suppaṇāmito,
Mā mohayī jānamanomapañña.

Parovaraṁ ariyadhammaṁ viditvā,Mā mohayī jānamanomavīra;
Vāriṁ yathā ghammani ghammatatto,
Vācābhikaṅkhāmi sutaṁ pavassa.

Yadatthikaṁ brahmacariyaṁ acarī,
Kappāyano kaccissa taṁ amoghaṁ;
Nibbāyi so ādu saupādiseso,
Yathā vimutto ahu taṁ suṇoma”.

“Acchecchi taṇhaṁ idha nāmarūpe,
(iti bhagavā)
Kaṇhassa sotaṁ dīgharattānusayitaṁ;
Atāri jātiṁ maraṇaṁ asesaṁ”,
Iccabravī bhagavā pañcaseṭṭho.

“Esa sutvā pasīdāmi,
Vaco te isisattama;
Amoghaṁ kira me puṭṭhaṁ,
Na maṁ vañcesi brāhmaṇo.“

Yathāvādī tathākārī,
Ahu buddhassa sāvako;
Acchidā maccuno jālaṁ,
Tataṁ māyāvino daḷhaṁ.

Addasā bhagavā ādiṁ,
Upādānassa kappiyo;
Accagā vata kappāyano,
Maccudheyyaṁ suduttaran”ti.

Nigrodhakappasuttaṁ dvādasamaṁ.

2.13 Sammāparibbājanīyasutta:

“Pucchāmi muniṁ pahūtapaññaṁ,
Tiṇṇaṁ pāraṅgataṁ parinibbutaṁ ṭhitattaṁ;
Nikkhamma gharā panujja kāme,
Kathaṁ bhikkhu sammā so loke paribbajeyya”.

“Yassa maṅgalā samūhatā,
(iti bhagavā)
Uppātā supinā ca lakkhaṇā ca;
So maṅgaladosavippahīno,
Sammā so loke paribbajeyya.

Rāgaṁ vinayetha mānusesu,
Dibbesu kāmesu cāpi bhikkhu;
Atikkamma bhavaṁ samecca dhammaṁ,
Sammā so loke paribbajeyya.

Kodhaṁ kadarīyaṁ jaheyya bhikkhu;
Anurodhavirodhavippahīno,
Sammā so loke paribbajeyya.

Hitvāna piyañca appiyañca,
Anupādāya anissito kuhiñci;
Saṁyojaniyehi vippamutto,
Sammā so loke paribbajeyya.

Na so upadhīsu sārameti,
Ādānesu vineyya chandarāgaṁ;
So anissito anaññaneyyo,
Sammā so loke paribbajeyya.

Vacasā manasā ca kammunā ca,
Aviruddho sammā viditvā dhammaṁ;
Nibbānapadābhipatthayāno,
Sammā so loke paribbajeyya.Not hostile in speech, mind, or deed,

Yo vandati manti nunnameyya,
Akkuṭṭhopi na sandhiyetha bhikkhu;
Laddhā parabhojanaṁ na majje,
Sammā so loke paribbajeyya.

Lobhañca bhavañca vippahāya,
Virato chedanabandhanā ca bhikkhu;
So tiṇṇakathaṅkatho visallo,
Sammā so loke paribbajeyya.

Sāruppaṁ attano viditvā,
No ca bhikkhu hiṁseyya kañci loke;
Yathātathiyaṁ viditvā dhammaṁ,
Sammā so loke paribbajeyya.

Yassānusayā na santi keci,
Mūlā ca akusalā samūhatāse;So nirāso anāsisāno,
Sammā so loke paribbajeyya.

Āsavakhīṇo pahīnamāno,
Sabbaṁ rāgapathaṁ upātivatto;
Danto parinibbuto ṭhitatto,
Sammā so loke paribbajeyya.

Saddho sutavā niyāmadassī,
Vaggagatesu na vaggasāri dhīro;
Lobhaṁ dosaṁ vineyya paṭighaṁ,
Sammā so loke paribbajeyya.

Saṁsuddhajino vivaṭṭacchado,
Dhammesu vasī pāragū anejo;
Saṅkhāranirodhañāṇakusalo,
Sammā so loke paribbajeyya.

Atītesu anāgatesu cāpi,
Kappātīto aticcasuddhipañño;
Sabbāyatanehi vippamutto,
Sammā so loke paribbajeyya.

Aññāya padaṁ samecca dhammaṁ,
Vivaṭaṁ disvāna pahānamāsavānaṁ;
Sabbupadhīnaṁ parikkhayāno,
Sammā so loke paribbajeyya”.

“Addhā hi bhagavā tatheva etaṁ,
Yo so evaṁvihārī danto bhikkhu;
Sabbasaṁyojanayogavītivatto,
Sammā so loke paribbajeyyā”ti.

Sammāparibbājanīyasuttaṁ terasamaṁ.2.14 Dhammikasutta:
With Dhammika

ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane
anāthapiṇḍikassa ārāme.

Anāthapiṇḍika’s monastery.
Atha kho dhammiko upāsako pañcahi upāsakasatehi saddhiṁ yena
bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṁ abhivādetvā
ekamantaṁ nisīdi. Ekamantaṁ nisinno kho dhammiko upāsako
bhagavantaṁ gāthāhi ajjhabhāsi:

“Pucchāmi taṁ gotama bhūripañña,
Kathaṅkaro sāvako sādhu hoti;
Yo vā agārā anagārameti,
Agārino vā panupāsakāse.

Tuvañhi lokassa sadevakassa,
Gatiṁ pajānāsi parāyaṇañca;
Na catthi tulyo nipuṇatthadassī,
Tuvañhi buddhaṁ pavaraṁ vadanti.

Sabbaṁ tuvaṁ ñāṇamavecca dhammaṁ,
Pakāsesi satte anukampamāno;
Vivaṭṭacchadosi samantacakkhu,
Virocasi vimalo sabbaloke.

Āgañchi te santike nāgarājā,
Erāvaṇo nāma jinoti sutvā;
Sopi tayā mantayitvājjhagamā,
Sādhūti sutvāna patītarūpo.

Rājāpi taṁ vessavaṇo kuvero,
Upeti dhammaṁ paripucchamāno;
Tassāpi tvaṁ pucchito brūsi dhīra,
So cāpi sutvāna patītarūpo.

Ye kecime titthiyā vādasīlā,
Ājīvakā vā yadi vā nigaṇṭhā;
Paññāya taṁ nātitaranti sabbe,
Ṭhito vajantaṁ viya sīghagāmiṁ.

Ye kecime brāhmaṇā vādasīlā,
Vuddhā cāpi brāhmaṇā santi keci;
Sabbe tayi atthabaddhā bhavanti,
Ye cāpi aññe vādino maññamānā.

Ayañhi dhammo nipuṇo sukho ca,
Yoyaṁ tayā bhagavā suppavutto;
Tameva sabbepi sussūsamānā,
Taṁ no vada pucchito buddhaseṭṭha.

Sabbepime bhikkhavo sannisinnā,
Upāsakā cāpi tatheva sotuṁ;
Suṇantu dhammaṁ vimalenānubuddhaṁ,
Subhāsitaṁ vāsavasseva devā”.


“Suṇātha me bhikkhavo sāvayāmi vo,
Dhammaṁ dhutaṁ tañca carātha sabbe;
Iriyāpathaṁ pabbajitānulomikaṁ,

No ve vikāle vicareyya bhikkhu,
Gāme ca piṇḍāya careyya kāle;
Akālacāriñhi sajanti saṅgā,
Tasmā vikāle na caranti buddhā.

Rūpā ca saddā ca rasā ca gandhā,
Phassā ca ye sammadayanti satte;
Etesu dhammesu vineyya chandaṁ,
Kālena so pavise pātarāsaṁ.

Piṇḍañca bhikkhu samayena laddhā,
Eko paṭikkamma raho nisīde;Ajjhattacintī na mano bahiddhā,
Nicchāraye saṅgahitattabhāvo.

Sacepi so sallape sāvakena,
Aññena vā kenaci bhikkhunā vā;
Dhammaṁ paṇītaṁ tamudāhareyya,
Na pesuṇaṁ nopi parūpavādaṁ.

Vādañhi eke paṭiseniyanti,
Na te pasaṁsāma parittapaññe;
Tato tato ne pasajanti saṅgā,
Cittañhi te tattha gamenti dūre.

Piṇḍaṁ vihāraṁ sayanāsanañca,
Āpañca saṅghāṭirajūpavāhanaṁ;
Sutvāna dhammaṁ sugatena desitaṁ,
Saṅkhāya seve varapaññasāvako.

Tasmā hi piṇḍe sayanāsane ca,
Āpe ca saṅghāṭirajūpavāhane;
Etesu dhammesu anūpalitto,
Bhikkhu yathā pokkhare vāribindu.

Gahaṭṭhavattaṁ pana vo vadāmi,
Yathākaro sāvako sādhu hoti;
Na hesa labbhā sapariggahena,
Phassetuṁ yo kevalo bhikkhudhammo.

Pāṇaṁ na hane na ca ghātayeyya,
Na cānujaññā hanataṁ paresaṁ;
Sabbesu bhūtesu nidhāya daṇḍaṁ,
Ye thāvarā ye ca tasā santi loke.

Tato adinnaṁ parivajjayeyya,
Kiñci kvaci sāvako bujjhamāno;
Na hāraye harataṁ nānujaññā,
Sabbaṁ adinnaṁ parivajjayeyya.

Abrahmacariyaṁ parivajjayeyya,
Aṅgārakāsuṁ jalitaṁva viññū;
Asambhuṇanto pana brahmacariyaṁ,
Parassa dāraṁ na atikkameyya.

Sabhaggato vā parisaggato vā,
Ekassa veko na musā bhaṇeyya;
Na bhāṇaye bhaṇataṁ nānujaññā,
Sabbaṁ abhūtaṁ parivajjayeyya.

Majjañca pānaṁ na samācareyya,
Dhammaṁ imaṁ rocaye yo gahaṭṭho;
Na pāyaye pivataṁ nānujaññā,
Ummādanantaṁ iti naṁ viditvā.

Madā hi pāpāni karonti bālā,
Kārenti caññepi jane pamatte;
Etaṁ apuññāyatanaṁ vivajjaye,
Ummādanaṁ mohanaṁ bālakantaṁ.

Pāṇaṁ na hane na cādinnamādiye,
Musā na bhāse na ca majjapo siyā;
Abrahmacariyā virameyya methunā,
Rattiṁ na bhuñjeyya vikālabhojanaṁ.

Mālaṁ na dhāre na ca gandhamācare,
Mañce chamāyaṁ va sayetha santhate;
Etañhi aṭṭhaṅgikamāhuposathaṁ,
Buddhena dukkhantagunā pakāsitaṁ.

Tato ca pakkhassupavassuposathaṁ,
Cātuddasiṁ pañcadasiñca aṭṭhamiṁ;
Pāṭihāriyapakkhañca pasannamānaso,
Aṭṭhaṅgupetaṁ susamattarūpaṁ.

Tato ca pāto upavutthuposatho,
Annena pānena ca bhikkhusaṅghaṁ;
Pasannacitto anumodamāno,
Yathārahaṁ saṁvibhajetha viññū.

Dhammena mātāpitaro bhareyya,
Payojaye dhammikaṁ so vaṇijjaṁ;
Etaṁ gihī vattayamappamatto,
Sayampabhe nāma upeti deve”ti.

Dhammikasuttaṁ cuddasamaṁ.
Cūḷavaggo dutiyo.
Tassuddānaṁ
Ratanāmagandho hiri ca,
maṅgalaṁ sūcilomena;
Dhammacariyañca brāhmaṇo,
nāvā kiṁsīlamuṭṭhānaṁ.Rāhulo puna kappo ca,
paribbājaniyaṁ tathā;
Dhammikañca viduno āhu,
cūḷavagganti cuddasāti.

Mahāvagga:

この記事が参加している募集

一度は行きたいあの場所

この街がすき

この記事が気に入ったらサポートをしてみませんか?